________________
उत्तराध्ययन
नवमाध्ययनम् (९) गा४९-५१
॥२२७॥
परितोषकारणं स्यादिति गम्यं । कुत इत्याह-इच्छा अभिलाषो हुरिति यस्मात् आकाशेन समा आकाशसमा अनन्तिका अन्तरहिता । उक्तञ्च-"न सहस्राद्भवेत् तुष्टि-न लक्षान्न च कोटितः॥न राज्यान्नैव देवत्वा-नेन्द्रत्वादपि देहिनाम् ॥ १॥” इति ॥४८॥ तथा
मूलम् -पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह। पडिपुण्णं नालमेगस्स, इइ विजा तवं चरे॥४९॥ KI व्याख्या-पृथ्वी भूमिः, शालयो लोहितशाल्यादयः, यवाः प्रतीताः, चः शेषधान्यसमुचयार्थः, एवोऽवधारणे|| भिन्नक्रमोऽग्रे योक्ष्यते, हिरण्यं, सुवर्ण, रूप्याद्युपलक्षणमेतत् , पशुभिर्गवादिभिः सह प्रतिपूर्ण समस्तं नैव अलं समर्थ प्रक्रमादिच्छापूर्तये एकस्य जन्तोरिति शेषः । इत्येतत्पूर्वोक्तं 'विजत्ति' विदित्वा तपो द्वादशविधं चरेत्तत एव
। एवाकाक्षापोहे क्षमो न तु खादीत्युक्तं । ततः सन्तुष्टस्य मे| खर्णादौ साकांक्षत्वमेव नास्तीति तद्वर्धनोद्यमो दूरापास्त एवेति सूत्रद्वयार्थः ॥ ४९॥ मूलम्-एयमदं निसामित्ता, हेउकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ५०॥ मूलम्-अच्छेरगमब्भुदए, भोए चयसि पत्थिवा! । असंते कामे पत्थेसि, संकप्पेण विहण्णसि!॥५१॥
व्याख्या-आश्चर्यमिदं वर्तते यत् त्वमेवंविधोपि 'अब्भुदएत्ति' अद्भुतकानाश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव ! तथाऽसतोऽविद्यमानान् कामान् प्रार्थयसे! तदप्याश्चर्यमिति सम्बन्धः। अथवा कस्तवात्र दोषः ?
॥२२७॥