________________
उत्तराध्ययन
नवमाध्ययनम् (९) गा३७-४०
॥२२५॥
देशस्तु सर्वत्र सूत्रत्वात् , सर्वमेतदिन्द्रियादि उपलक्षणत्वान्मिथ्यात्वादि च आत्मनि जीवे जिते जितं, ततो बाद्यारिजयमुपेक्ष्यात्मन एव जये प्रवृत्तोस्म्यहमिति सूत्रत्रयार्थः ॥ ३६ ॥ मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥३७॥ __ व्याख्या-स्पष्टं, नवरमेतावता तस्य रागद्वेषाभावं निश्चित्याधुना जिनधर्मस्थैर्य परीक्षितुमिन्द्र इदमवादीत् ॥३७॥ मूलम्-जइत्ता विउले जण्णे, भोइत्ता समणमाहणे। दच्चा भुच्चा य जहाय, तओ गच्छसि खत्तिआ ! ३८ । | व्याख्या--'जइत्तत्ति' याजयित्वा विपुलान् विस्तीर्णान् यज्ञान् , भोजयित्वा श्रमणब्राह्मणान् , दत्वा द्विजादि-8 भ्यो गोभूमिखर्णादि, भुक्त्वा च मनोज्ञशब्दादीन् , इष्ट्वा च खयं यागान् , ततो गच्छ क्षत्रिय ! अनेन यद्यत् प्राणि-13 प्रीतिकरं तत्तद्धर्माय, विप्रादिप्राणिप्रीतिकरश्च यागादि इति सूचितमिति सूत्रार्थः ॥ ३८॥ मूलम्-एअमह निसामित्ता, हेउकारण चोईओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३९॥ मूलम्-जो सहस्सं सहस्साणं,मासे मासे गवं दए। तस्सावि संजमो सेओ,अदितस्सावि किंचणं॥४०॥5 __ व्याख्या-यः सहस्रं सहस्राणां दशलक्षाणीत्यर्थः, मासे मासे गवां दद्यात्, तस्याप्येवंविधदातुरपि संयमो हिंसाद्याश्रवविरमणात्मकः श्रेयानतिप्रशस्यः, अददतोपि किञ्चन खल्पमपि वस्तु । एवञ्च संयमस्य प्रशस्यतरत्वं
5555
॥२२५॥