________________
उत्तराध्ययन
नवमाध्य
शयनम् (९)
॥२२४॥
गा२९-३२
मूलम्-एअमटं निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २९ ॥ मूलम्-असइं तु मणुस्सेहिं, मिच्छादंडो पजुज्जए। अकारिणोत्थ वझंति, मुच्चइ कारगो जणो ॥३०॥|| | व्याख्या-असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यैर्नर्मिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवे-15
शादिभिर्दण्डो देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्रेत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं । प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः मूलम्-एअमटुं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी॥ ३१ ॥ | व्याख्या–प्राग्वन्नवरमियद्भिः प्रश्नः खजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य सम्प्रति द्वेषाभावपरीक्षायै विजिगीषुतामूलत्वाद्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ॥ ३१॥
-जे केइ पत्थिवा तब्भं.न नमति नराहिवा। वसे ते ठावडत्ताणं, तओगच्छसि खत्तिआ!॥३२॥ व्याख्या-ये केचित् पार्थिवा नृपास्तुभ्यं न नमन्ति हे नराधिप ! हे राजन् ! वशे आत्मायत्तौ तान् नृपान् स्थापयित्वा वशीकृत्येत्यर्थः, ततो गच्छ क्षत्रिय ! । अनेन च यः समर्थो राजा सोऽनमन्नपान् नमयति, समर्थपार्थिवश्च त्वमिति सूचितमिति सूत्रार्थः ॥३२॥
॥२२४॥