________________
उत्तराध्ययन
॥ २२३ ॥
३
व्याख्या-तपः षडूविधमाभ्यन्तरं तदेव नाराचो लोहमयो वाणस्तद्युक्तेन प्रक्रमाद्धनुषा भित्वा विदार्य कर्मकचुकं कर्मग्रहणेन चात्मैवोद्धतो वैरी भवतीत्युक्तं भवति, वक्ष्यति च 'अप्पा मित्तममित्तं च, दुपट्ठिअसुपट्ठिएत्ति” मुनिः साधुः | कर्मभेदे जेयस्य जितत्वात् विगतसंग्रामो यस्य स विगतसंग्रामः भवात् संसारात् परिमुच्यते । अनेन सूत्रत्रयेण | प्राकारं कारयित्वेत्यादिसूत्रस्य सिद्धसाधनतोक्तेति सूत्रत्रयार्थः ॥ २२ ॥
६
| उपलक्षणत्वाच्छेषसमितीश्च कृत्वा सदा । धृतिं च धर्माभिरतिरूपां केतनं शृङ्गमयधनुर्मध्ये काष्ठमयमुष्टधात्मकं कृत्वा, | तत्केतनं सत्येन मनःसत्यादिना स्त्रायुस्थानीयेन 'पलिमंथत्ति' बनीयात् ॥ २१ ॥ ततः किमित्याह
मूलम् -तवनारायजुत्तेणं, भित्तूणं कम्मकंचुअं । मुणिविगयसंगामो भवाओ परिमुचई ॥ २२ ॥
मूलम् - एअमहं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ २३ ॥ | मूलम् — पासाए कारइत्ताणं, वद्धमाणगिहाणि अ । वालग्गपोइआओअ, तओ गच्छसि खत्तिआ ! ॥२४॥
९
१२
**
व्याख्या - प्रासादान् कारयित्वा वर्धमानगृहाणि चानेकधा वास्तुशास्त्रोक्तानि 'वालग्गपोईआओत्ति' | देशी भाषया वलभीश्च कारयित्वा, अशेषरचनाविशेषोपलक्षणञ्चैतत्, ततो गच्छ क्षत्रिय ! । अनेन यः प्रेक्षावान् स |सति सामर्थ्ये गृहादि कारयति, प्रेक्षावांश्च भवानिति सूचितमिति सूत्रार्थः ॥ २४ ॥
नवमाध्ययनम् (९) गा२२-२४
॥ २२३ ॥