________________
६
१२
उ० ३८
पाटोपलक्षणं, अट्टालकानि च वप्रकोष्ठकोपरिवर्त्तीनि रणकरणस्थानानि । 'ओसूलगत्ति' खातिकाः, 'सयग्धीओत्तिशतभ्यो यंत्ररूपाः, तत एवं सर्व निराकुलीकृत्य 'गच्छसित्ति' विभक्तिव्यत्ययाद्गच्छ हे क्षत्रिय ! | हेतूपलक्षणञ्चेदं, यो यः क्षत्रियः स्यात् स स पुररक्षां कुर्वीत, यथा भरतादिः, क्षत्रियश्च भवानिति सूत्रार्थः ॥ १८ ॥ | मूलम् - एअमहं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्वी ॥ १९ ॥ मूलम् —सद्धं च नगरं किच्चा, तव संवरमग्गलं । खंतीनिऊणपागारं तिगुत्तं दुप्पधंसगं ॥ २० ॥
व्याख्या - श्रद्धां तत्त्वरुचिरूपां सर्वगुणाधारतया नगरं पुरं कृत्वा विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते । तपोऽनशनादि बाह्यमेवेह ग्राह्यं, तत्प्रधानः संवरस्तपः संवरस्तं, अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा, क्षान्ति क्षमां, निपुणं श्रद्धाप्रत्यनीकस्यानन्तानुबन्धिकोपस्य रोधकत्वेन वैरनिवारणं प्रति कुशलं प्राकारं कृत्वा, उपलक्षणःञ्चैषां मानादिरोधकानां मार्दवादीनां । 'तिगुत्तंति' तिसृभिरट्टालकोत्सूलकशतघ्नीस्थानीयाभिर्मनोगुत्यादि - गुप्तिभिर्गुतं दुष्प्रधर्षकं परैर्दुरभिभवं, वप्रविशेषणान्येतानि । अनेन प्राकारं कारयित्वेत्यादेः प्रतिवचनमुक्तं ॥ २० ॥ सम्प्रति तु सत्सु प्राकाराट्टालकेष्ववश्यं योद्धव्यं तच्चायुधेषु वैरिषु च सत्खेव स्यादत आह
मूलम् — धणुं परकमं किच्चा, जीवं च इरिअं सया । धिङ्गं च केअणं किच्चा, सच्चेणं पलिमंथ ॥ २१ ॥ व्याख्या - धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपं उत्साहं कृत्वा, जीवां च प्रत्यंचां च ईर्यामीर्यासमितिं,
नवमाध्य यनम् गा१९-२१