________________
उत्तराध्ययन
॥ २२१ ॥
३
१२
मूलम् - वाएण हीरमाणंमि, चेइअंमि मणोरमे । दुहिआ असरणा अत्ता, एए कंदंति भो ! खगा ॥१०॥ व्याख्या - वातेन वायुना हियमाणे इतस्ततः क्षिप्यमाणे 'चेइअंमित्ति' चितिरिहेष्टकादिचयस्तत्र साधुर्योग्यो वा चित्यः स एव चैत्यस्तस्मिन् कोऽर्थोऽधोबद्धपीठिके उपरि चोच्छ्रितपताके मनोरमे मनोहरे तस्मिन् वृक्ष इति शेषः । दुःखं जातं येषां ते दुःखिताः, अशरणास्त्राणरहिता अत एवार्त्ताः पीडिता एते प्रत्यक्षा क्रन्दन्ति आक्रन्दान् कुर्वन्ति भो ! इत्यामंत्रणे खगाः पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्त इति यत्स्वजना क्रन्दनमुक्तं तत्खगाक्रन्दनप्रायमात्मा च वृक्षकल्पस्तत्वतो हि खल्पकालमेव सहावस्थानेन उत्तरकालं च खगतिगामितया द्रुमाश्रितखगोपमा एवामी खजनादयः । उक्तञ्च - " यद्वद्दुमे महति पक्षिगणा विचित्राः, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वज्जगत्यसकृदेव कुटुम्बजीवाः सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ १ ॥ इति" ततथाक्रन्दादिदारुणशब्दानां मन्निष्क्रमणहेतुकत्वमसिद्धं, खस्वकार्यहेतुकत्वात्तेषां । आह च - " आत्मार्थ सीदमानं खजनपरिजनो रौति हाहारवार्त्ता, भार्या चात्मीयभोगं गृहविभवसुखं खं वयस्याश्च कार्यम् । क्रन्दन्त्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्माच्च किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥ १ ॥ " तथा च सति भवदुक्ते हेतुकारणे असिद्धे एवेति सूत्रार्थः ॥ १० ॥
मूलम् - एअमहं निसामित्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ११ ॥
नवमाध्य
यनम् (९) गा१०-११
॥ २२१ ॥