________________
गाथा ९
६
**SUPERMICROPC
व्याख्या-एतमनन्तरोक्तमर्थ निशम्य, हतुः पञ्चावयवाक्यरूपः, कारणञ्चान्यथानुपपत्तिमात्रं, ताभ्यां चोदितः नवमाध्यप्रेरितो हेतुकारणचोदितः, इह च हेतुकारणे कोलाहलकसङ्कलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि-अयुक्तमिदं यनम् तव निष्क्रमणमिति प्रतिज्ञा १। आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः२। यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनामयुक्तं, यथा प्राणातिपातादिरिति दृष्टान्तः ३ । आक्रन्दादिदारुणशब्दहेतुश्चेदं तव निष्क्रमणमित्युपनयः ४ । तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति ५। पञ्चावयवमनुमानवाक्यमिह हेतुः । आक्रन्दादिदारुणशब्दहेतुत्वं त्वनिष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मात्रं तु शेषावयवविवक्षारहितं कारणं, अनयोः पृथगुपादानं PIतु साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिदेवेन्द्रमिदमब्रवीदिति सूत्रार्थः ।
॥ ८॥ यदवादीत्तदाह
मूलम्--मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे। पत्तपुप्फफलोवेए, बहणं बहगुणे सया॥९॥ हा व्याख्या-मिथिलायां परि. चितिरिह प्रस्तावात पत्रपुष्पाद्यपचयस्तत्र साधु चियं चित्यमेव चैत्यमद्यानं तस्मिन 'वच्छेत्ति' सूत्रत्वादृक्षो विद्यत इति शेषः। कीदृशः ? इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिधः पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः फलादिभिभृशमुपकारी सदा सर्वकालं, एकारश्चात्र सूत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति सूत्रार्थः ॥९॥ तत्र किमित्याह