________________
नवमाध्य. यनम् (९) गाथा ६८
॥२०॥
उत्तराध्ययन के आसीदभूमिथिलायां सर्वं गृहारामदेवकुलादीति गम्यते । प्रव्रजति प्रव्रज्यामाददाने तदा तस्मिन्काले, राजा चासो
राज्यावस्थापेक्षया, ऋषिश्च तत्कालापेक्षया राजर्षिस्तस्मिन्नमौ अभिनिष्क्रामति गृहान्निर्गच्छति सतीति सूत्रार्थः ॥५॥ अत्रान्तरे च यदभूत्तदाहमूलम्-अब्भुट्टि रायरिसिं, पवजाठाणमुत्तमं । सक्को-माहणरूवेण, इमं वयणमब्बवी ॥६॥
व्याख्या-अभ्युत्थितमभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन्नुत्तमे श्रेष्ठ, सूत्रत्वाद्विभक्तिव्यत्ययः, शक्र इन्द्रो माहनरूपेण द्विजवेषेणाऽऽगत्येति शेषः, तदाहि तदाशयं परीक्षितुकामः शक्रः खयमागादिति । ततः स इदं वक्ष्यमाणं वचनमब्रवीदिति सूत्रार्थः ॥ ६॥ यदब्रवीत्तदाहमूलम्-किं नु भो अज मिहिलाए, कोलाहलगसंकुला। सुच्चंति दारुणा सद्दा, पासाएसु गिहेसु अ॥७॥ ___ व्याख्या-किमिति प्रश्ने, नु इति वितर्के, भो! इत्यामंत्रणे, अद्य मिथिलायां पुर्या कोलाहलकेन बहलकल-3 है कलरूपेण सङ्कला व्याप्ताः कोलाहलकसङ्कुलाः श्रूयन्ते ? दारुणा हृदयोद्वेगकराः, शब्दा विलापाक्रन्दादयः, प्रासा-1 ॥२२०॥
देषु, गृहेषु तदितरेषु, च शब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ७ ॥ ततश्चमूलम्-एअमहं निसामित्ता, हेऊकारणचोइओ। तओ नमिरायरिसी, देविंदं इणमब्बवी ॥८॥
RRC-RRRRRRRRRRRRRC
SAURUSAN
."