SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ नवमाध्ययनम् गाथा ४-५ ३ भोगान् मनोज्ञशब्दादीन् भुक्त्वानुभूय नमी राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरMणशीलविनेयानुग्रहार्थमिति सूत्रार्थः ॥ ३॥ किञ्च__ मूलम्-मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सत्वं । चिच्चा अभिनिक्खंतो, एगंतमहिडिओ भयवं ॥४॥ व्याख्या-मिथिलां मिथिलाभिधां नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्चते या सा तथा तां, बलं हस्त्यादिचतुरङ्गं, अवरोधश्चान्तःपुरं, परिजनं परिवार, सर्व निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजितः एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु “एकोहं नास्ति मे कश्चि-त्राहमन्यस्य कस्यचित् ॥ न तं पश्यामि यस्याहं, नासौ दृश्योस्ति यो मम ॥१॥” इति भावनया एक एवाहमित्यन्तो निश्चय एकांतस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थः ॥ ४ ॥ तदा च यदभूत्तदाह मूलम्-कोलाहलगभूअं, आसी मिहिलाइ पवयंतमि । तइआ रायरिसिम्मि, नमिम्मि अभिनिक्खमंतंमि ॥ ५॥ व्याख्या-कोलाहलो विलापादिकलकलः, स एव कोलाहलकः, स भूतो जातो यस्मिंस्तत्कोलाहलकभूतं, | ARRORECARRAI .
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy