________________
उत्तराध्ययन
॥ २१९ ॥
१२
मूलम् - चइऊण देवलो गाओ, उववण्णो माणुसंमि लोगंमि । वसंतमोहणिजो, सरइ पोराणिअं जाई ॥ १ ॥
व्याख्या - च्युत्वा देवलोकात् शुक्राभिधस्वर्गात्, उत्पन्नो मानुष्यके लोके मनुष्यभवे, उपशान्त अनुदितं मोह - नीयं दर्शनमोहनीयात्मकं यस्य स उपशान्तमोहनीयः, स्मरति पुराणामेव पौराणिकीं चिरन्तनीं जातिं जन्म, वर्त्तमाननिर्देशस्त्वत्र सर्वत्र तत्कालापेक्षया इति सूत्रार्थः ॥ १ ॥ ततः किमित्याह
मूलम् — जाई सरित्तु भयवं, सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवित्त रज्जे, अभिनिक्खमई नमी राया ॥२॥
व्याख्या - जातिं स्मृत्वा भगशब्दस्य धैर्य सौभाग्यमाहात्म्ययशो वैराग्यैश्वर्यसूर्य पुण्य प्रयत्नस्त्रीचिह्नादिवाचकत्वेनानेकार्थत्वेपि भगशब्दोत्र घटमाने धैर्यादावर्थे वर्त्तते, ततो भगवान् धैर्यादिमान् 'सहत्ति' स्वयमेव सम्बुद्धो न त्वन्येन प्रतिबोधितः, केत्याह- अनुत्तरे सर्वोत्कृष्टे धर्मे चारित्रधर्मे, पुत्रं स्थापयित्वा राज्ये अभिनिष्क्रामति प्रव्रज्यामादत्ते नमिनामा राजेति सूत्रार्थः ॥ २ ॥ किं कृत्वाभिनिष्क्रामतीत्याह
| मूलम् — सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । भुंजित्तु नमी राया, बुद्धो भोगे परिचय ॥ ३ ॥
व्याख्या - स पूर्वोक्तो देवलोकसदृशान् इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मञ्चाः क्रोशन्तीत्यादौ मञ्चशब्देन मञ्चस्थ पुरुषवत् । ततो देवलोकस्थ भोगतुल्यान् ' अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान्
नवमाध्य
यनम् (९)
गाथा १-३
॥ २१९ ॥