________________
॥२२३॥ नृपोवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः ॥ तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ॥ २२४ ॥ मंत्री प्रोचे नमिचप्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् ॥ परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः ॥ २२५ ॥ तदाकर्ण्य नृपो दध्यौ, रित्रम्
२२४-२३५ शान्तमोहो महाशयः ॥ बहूनां सङ्गमे दोषः, स्यादेकस्य तु न क्वचित् ॥ २२६ ॥ वलयानामपि मिथो, घर्षणं वसतामभूत् ॥ एकाकिनां तु तन्नैव, तेषां सम्प्रति जायते ॥ २२७ ॥ सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे ॥ एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्जनात् ॥ २२८ ॥ तचेच्छाम्येदयं दाह-स्तदाहं व्रतमाददे ॥ ध्यायन्निति प्रसुप्तो दाग, निद्रासुखमवाप सः॥ २२९ ॥ तस्यां कार्तिकराकायां, रात्रौ तस्य महीपतेः॥ दाहः पाण्मासिकः सद्यो-ऽशाम्यत्पुण्यप्रभावतः ॥ २३० ॥ प्रभाते च तनूभूत-तन्द्रः स्वप्ने ददर्श सः॥ आत्मानं मेरुमौलिस्थ-सितेभस्कन्धमाश्रितम् ॥ २३१ ॥ तूर्यनादैः प्रबुद्धोथ, हृष्टो नमिरचिन्तयत् ॥ अहो ! मया प्रधानोद्य, दृष्टः खप्नो महाफलः ॥ २३२ ॥ किञ्चाहमीदृशं शैलं, दृष्टपूर्वीति भावयन् ॥ जातिस्मरणमासाद्य, सोज्ञासीदिति शुद्धधीः ॥२३३॥ पूर्व नरभवे दीक्षा-मादाय त्रिदिवं गतः ॥ जिनजन्मोत्सवे मेरु-मद्राक्षमहमीदृशम् ॥ २३४ ॥ ततः स विध्वस्तविमोहजालो, विधाय लोचं खयमात्तदीक्षः॥ प्रत्येकबुद्धो विबुधप्रदत्त-वेषो व्यहान्निमिराट् पृथिव्याम् ॥ २३५ ॥ इति श्रीनमिराजर्षिकथा ॥३॥ कथाशेषं त्वमूष्य सूत्रसिद्धमिति सूत्रमिहैव व्याख्यायते, तच्चेदं
१ घर्षणं भूयसामभूत् । इति ग. घ. पुस्तके ।
९