________________
उत्तराध्ययन
॥२१८॥
रित्रम्
महानन्द-मविन्दत महीधवः ॥ २०९॥ ययौ च सोदरं द्रष्टु-मुत्सुकः सोऽतिसत्वरम् ॥ स्नेहातिरेकपाथोद- नवमाध्यशान्तदर्पदवानलः ॥ २१० ॥ तञ्चायान्तं निशम्यागा-नमिराजोपि संमुखः ॥ भून्यस्तमस्तकः पादा-वग्रजस्य ननाम
यनम् (९)
नमिचच ॥ २११॥ तच्चानमन्तं चन्द्रोपि, दोामादाय सादरम् ॥ परिरभे दृढं स्नेहा-देकीकुर्वन्निवात्मना ॥ २१२ ॥ महोत्सवैमहीयोभि-स्तञ्च प्रावीविशत्पुरे ॥ मन्यमानो निजं जन्म, कृतार्थ भ्रातृसङ्गमात् ॥ २१३ ॥ तञ्च क्रमागते
२०९-२२३ राज्ये, न्यस्य चन्द्रयशा नृपः ॥ परिव्रज्यामुरीकृत्य, विजहार वसुन्धराम् ॥ २१४ ॥ पाकशासनवचण्ड-शासनोथ नमिर्नृपः ॥ न्यायाम्बुजारुणो राज्य-द्वयमन्वशिषचिरम् ॥ २१५ ॥ __ अथान्यदा तस्य देहे, दाहोभूदतिदुःसहः ॥ भूपो नाप रतिं वापि, व्याधिना तेन बाधितः ॥ २१६ ॥ चिकित्सा विविधास्तस्य, व्याधेश्चक्रुश्चिकित्सकाः ॥ तास्तु तत्राभवन्मूढे, हितशिक्षा इवाफलाः ॥ २१७ ॥ ततो वैद्यैः परित्यतो-ऽसाध्योयमितिवादिभिः॥ वर्भानुरिव शीतांशु, स रोगोऽपीडयन्नपम् ॥ २१८ ॥ तदा च चन्दनरसै, राज्ञः किञ्चिदभूत्सुखम् ॥ इति तं सकला राज्यो, नित्यं खयमघर्षयन् ॥ २१९ ॥ तद्वाहुकङ्कणगण-रणत्कारमहारवः ॥3॥ राज्ञो रोगातुरस्याभू-त्कर्णाघातकरो भृशम् ॥ २२०॥ शोकार्तस्य मृदङ्गादि-नादवन्मम रोगिणः ॥ दुःखाकरोति ॥२१८॥ शब्दोय-मिति राजा जगौ ततः॥ २२१ ॥ तच्चाकर्ण्य क्रमाद्राक्ष्यो, राज्ञः सौख्यकृते खयम् ॥ एकैकमेकशेषाणि, कङ्कणान्युदतारयन् ॥ २२२ ॥ एकैकं तत्तु कल्याण-हेतवे दधिरे करे ॥ तदा च नाभवत्कोला-हलचन्दनघर्षणे