SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ कलितः प्रबलैबलैः ॥ प्रत्यनीकनृपानीक-मकराकरकुम्भभूः ॥ १९५ ॥ तञ्चायान्तं चरैत्विा, चन्द्रभूपोप्यभित्र-II नमिचजन ॥ विरुद्धविहगैर्जानि-पुरुषैरिव वारितः ॥ १९६ ॥ ततस्तं सचिवाःप्रोचुः, पुरं पिहितगोपुरम् ॥ कृत्वा तिष्ठ प्रभो ! रित्रम् पश्चा-त्करिष्यामो यथोचितम् ॥ १९७ ॥ चन्द्रोपि तत्तथा चक्रे, नमिश्चागत्य तत्पुरम् ॥ बलेनावेष्टयद्विष्वग् , भोगे- १९५-२०८ नेव निधिं फणी ॥ १९८ ॥ तच्च श्रुत्वा जनश्रुत्या, सुव्रतार्या व्यचिन्तयत् ॥ इमौ जनक्षयं कृत्वा, मास्म यातामधोगतिम् ॥ १९९ ॥ तदेनौ बोधयामीति, ध्यात्वाऽऽपृच्छय महत्तराम् ॥ साध्वीभिः संयुता सागा-समीपे नमि-14 भूभुजः॥२०॥ तां प्रणम्यासनं दत्वा, नमिभुवि निविष्टवान् ॥ आर्यापि धर्ममाख्याय, तमेवमवदत्सुधीः ॥२०१॥ राजन्नसारा राज्यश्री-भॊगाश्चायतिदारुणाः ॥ गतिः पापकृतां च स्या-नरके दुःखसङ्कले ॥२०२॥ तद्विमुञ्चाहवं को हि, ज्येष्ठभ्रात्रा सहाहवः ? ॥ नमि-प्रोचे कथमयं, स्यान्मम ज्येष्ठसोदरः? ॥ २०३ ॥ ततः साध्वी 3 जगौ तस्मै, खवृत्तान्तं यथास्थितम् ॥ नमिस्तथाप्यहङ्कारा-नामुचद्विग्रहाग्रहम् ॥२०४॥ साथ मध्ये पुरं चन्द्र-यशःपार्थे ययौ द्रुतम् ॥ सोपि तां प्रत्यभिज्ञाय, ननामाश्रुजलाविलः ॥ २०५॥ दत्त्वाथ विष्टरं तस्यै, क्षितिनाथे क्षितौ स्थिते ॥ तां शुद्धान्तजनोप्येत्या-नमद्वाष्पायितेक्षणः ॥ २०६ ॥ अथ चन्द्रयशाः साध्वी-मित्यूचे गद्दाक्षरम् ॥ अङ्गीकृतं त्वया मातः !, किमिदं दुर्धरं व्रतम् ? ॥ २०७॥ साध्व्याथ खीयवृत्तान्ते, तस्मै तस्मिन्निवेदिते ॥ सहोदरः स मे वास्ती-त्यपृच्छत्तां स पार्थिवः ॥ २०८ ॥ आर्या जगाद येन त्वं, रोधितोसि स तेऽनुजः ॥ तदाकये RASHARE * *
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy