________________
साब्रवीदथ मे प्रेम्णा, कृतं दुःखौघदायिना ॥ भवे हि भ्राम्यतां कस्को, नाभूद्वन्धुः परोऽथवा ॥ १६८ ॥ तद्बही-नमिच. प्याम्यहं दीक्षां, त्वं तु खाभीष्टमाचर ॥ तयेत्युक्ते सुरो नत्वा, साध्वीस्ताञ्च ययौ दिवम् ॥ १६९ ॥ साध्वीनाम-II
रित्रम्
१६८-१८० न्तिके तासां, प्राब्राजीत्सापि शुद्धधीः ॥ सुव्रतेत्यभिधां प्राप्ता, दुस्तपं च व्यधात्तपः ॥ १७०॥ __ इतश्च तस्य बालस्य, प्रभावेणाखिला द्विषः ॥ नेमुः पद्मरथं देव-महिम्नेव द्रुमा जिनम् ॥ १७१॥ ततस्तुष्टो नृपस्तस्य, नमिरित्यभिधां व्यधात् ॥ कृत्वा महोत्सवं तुल्यं, महत्त्वस्योचितं श्रियाम् ॥ १७२ ॥ साधुधर्मः समितिमि-रिव धात्रीभिरन्वहम् ॥ पञ्चभिः संरक्ष्यमाणः, क्रमादृद्धिं बभार सः ॥ १७३ ॥ किञ्चिद्वृद्धिं च सम्प्राप्त-श्चटुलैश्चलनैश्चलन् ॥ ब्रुवंश्च मन्मनालापै-विश्वं विश्वममोदयत् ॥ १७४ ॥ अष्टमे वत्सरे तं च, कलाग्रहणहेतवे ॥ निनायोपकलाचार्य, भूपो भूयोभिरुत्सवैः ॥ १७५ ॥ सोथ प्रज्ञासुराचार्यः, कलाचार्यान्तिके पठन् ॥ एकशो दर्शिता एव, जग्राह सकलाः कलाः ॥ १७६ ॥ क्रमाच यौवनं प्राप्तो, लावण्यजलवारिधिः ॥ अकाम्यत स देवीमि-रपि विश्वमनोहरः॥ १७७ ॥ यासां रूपं प्रेक्षमाणा, जितदेवाङ्गनागणम् ॥ मन्ये सर्वेपि गीर्वाणा, निर्निमेषदृशोऽभवन् ॥ १७८ ॥ इक्ष्वाकुवंशजा राज-कन्याश्चातुर्यशालिनीः ॥ अष्टोत्तरसहस्रं ताः, क्षमापस्तेनोदवाहयत् ॥ १७९॥ [[युग्मम् ] मघवानिव देवीभिः, समं ताभिः समं सुखम् ॥ भुञ्जानो गमयामास, कालं कञ्चिन्निमेषवत् ॥ १८०॥
१२