________________
उत्तराध्ययन
॥२१६॥
SEISUSTUSSUUSAAS
| विपिने स्थितः॥१५३॥ स च कण्ठगतप्राणो-ऽनया मदनरखया ॥ नियमितः प्रापितश्च, जैनधर्म विपन्नवान् 3 नवमाध्य| ॥ १५४ ॥ दशार्णवायुर्देवोऽभू-द्रह्मलोके हरिप्रभः॥ स चाहं पुण्यनैपुण्या-मेनां द्रष्टुमिहागमम् ॥ १५५ ॥ यच्चयनम् (९) सम्यक्त्वमूलं श्री-जिनधर्ममियं सुधीः ॥ प्राग्भवे प्रापयन्मां त-द्धर्माचार्यो ह्यसौ मम ॥ १५६ ॥ यदुक्तं-"जो
नमिच
रित्रम् जेण सुद्धधम्मंमि ठाविओ संजएण गिहिणा वा ॥ सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ ॥ १५७ ॥"
१५४-१६७ अत एव मया पूर्व, नतासौ धर्मसेवधिः ॥ निशम्येति मनस्येवं, चिन्तयामास खेचरः ॥ १५८ ॥ अहो! श्रीजै-16 नधर्मस्य, प्रभावो भुवनाद्भुतः ॥ सौख्यं ददाति निःसंख्यं, क्षणमात्रं श्रितोपि यः ॥ १५९ ॥ सुरोथ मदनामूचे, किं कुर्वेहं तवेहितम् ॥ सावादीत्तत्त्वतोभीष्टं, कर्तुं नो यूयमीश्वराः ॥ १६० ॥ यन्मे जन्मजरामृत्यु-रोगादिरहितं हितम् ॥ मुक्तिसौख्यं प्रियं तच्च, खोद्यमेनैव सिध्यति ॥ १६१॥ तथापि मां सुरप्रष्ठ !, मिथिलायां नय द्रुतम् ॥ परलोकहितं कुर्वे, यथा वीक्ष्य सुताननम् ॥ १६२ ॥ ततो देवेन सा निन्ये, मिथिलानगरी क्षणात् ॥ जन्मदीक्षाकेवलानां, स्थानं मल्लीनमीशयोः ॥ १६३ ॥ तत्र पूर्व जिनान्नत्वा, जग्मतुर्मदनासुरौ ॥ साध्वीनां सन्निधौ ताश्च, प्रणम्याग्रे न्यषीदताम् ॥ १६४ ॥ ततः साध्व्योऽभ्यधुर्धर्म, यल्लब्ध्वा मानुषं भवम् ॥ धर्माधर्मविपाकञ्च, ज्ञात्वा धर्मो विधीयताम् ॥ १६५ ॥ विघटन्ते हि जीवानां, धनभूघनबन्धवः ॥ धर्मस्तु नो विघटते, कदापि ॥२१६॥ श्रीजिनोदितः॥१६६ ॥ इत्यादिदेशनाप्रान्ते, मदनामवदत्सुरः॥ एहि यावो राजगेहे, द्रष्टुं सुतमुखाम्बुजम् ॥१६७॥