________________
१३९-१५३
भवत् ॥ तञ्च रम्भागृहे मुक्त्वा, यावत्त्वं सरसीं गता ॥ १३९ ॥ तावत्तत्रागतः पद्म-रथोश्चापहृतो भ्रमन् ॥ तं नमिचप्रेक्ष्य प्राग् भवप्रेम्णा, प्रमोदाद्वैतमासदत् ॥ १४० ॥ दुःस्थो निधिमिव स्नेहा-द्यावद्राजा तमाददे ॥ तावत्तत्स-3 रित्रम् न्यमप्यागा-तत्र वाजिपदानुगम् ॥ १४१॥ गजारूढस्ततो राजा, पुर्यां गत्वा तमार्पयत् ॥ महिष्याः पुष्पमालाया-श्चक्रे जन्मोत्सवं तथा ॥ १४२॥ पुण्यवांस्ते सुतो भद्रे !, ससुखं तत्र वर्धते ॥ सन्निधिः सन्निधिस्थायी. पुण्यं हि प्राणिनां भवे ॥ १४३॥ एवं मुनी बदत्येव, मणिस्तम्भविभूषितं ॥ किङ्किणीजालमुखरं, रुचिन्यश्चितभास्करम् । ॥ ॥ १४४ ॥ शोभितं तोरणैार-मुखपत्रलतोपमैः ॥ लम्बमानोडुमालाभ-मुक्तादामविराजितम् ॥ १४५ ॥ उत्तुशिखरं तूर्य-ध्वानापूर्णदिगन्तरम् ॥ रम्यं विमानं तत्रैक-मन्तरिक्षादवातरत् ॥ १४६ ॥ [ त्रिभिर्विशेषकम् ] है| तस्माच्च निरगादेकः, सुरो भासुरभूषणः ॥ अमरीनिकरप्रोक्त-जयशब्दो महामहाः ॥ १४७ ॥ स त्रिः प्रदक्षिणीकृत्य, मदनामादितोऽनमत् ॥ मुनि तु पश्चादानम्य, यथास्थानमुपाविशत् ॥ १४८ ॥ निरीक्ष्यानुचितं तच, दूनचेता मणिप्रभः ॥ इत्युवाचामरं वाचा, न्यायपादपकुल्यया ॥ १४९ ॥ सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः ॥ त एव चेत्ता लुम्पन्ति, तदान्येषां किमुच्यते ? ॥ १५० ॥ कलितं सकलैः साधु-गुणैर्दोषविनाकृतम् ॥ मुक्त्वा मुनिममुं देव !, किं त्वया प्राग् नताङ्गना ॥ १५१ ॥ सुरोऽब्रवीदिदं सत्यं, शृणु किं त्विह कारणम् ॥ आसीत्सुदर्शनपुरे, राजा मणिरथाभिधः ॥ १५२॥ तेन खभ्रातृजायार्थ, युगबाहुर्निजोऽनुजः ॥ शिरोधावसिना जन्ने, वसन्ते