________________
॥२१५॥
उत्तराध्ययन मितयशाश्चक्री, तस्य पुष्पवती प्रिया ॥ तयोश्चास्तां सुतौ पुष्प-शिखरत्नशिखाभिधौ ॥१२५॥ [युग्मम् ] राज्य नवमाध्यचतुरशीति स-पूर्वलक्षाः प्रपाल्य तौ ॥ प्रात्राजिष्टां भवोद्विग्नौ, चारणश्रमणान्तिके ॥१२६ ॥ चारित्रं पालयित्वा
यनम् (९)
नमिच३ च, पूर्वलक्षाणि षोडश ॥ अभूतामच्युते कल्पे, शकसामानिको सुरौ ॥ १२७ ॥ द्वाविंशतिं सागराणि, तत्र जीवि
रित्रम् तमुत्तमम् ॥ दिव्यैः सुखैर्नवनवै-रतिवाह्य च्युतौ च तौ ॥ १२८ ॥ धातकीखण्डभरते, हरिषेणार्धचक्रिणः ॥ १२५-१३८
समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ॥ १२९ ॥ [युग्मम् ] आद्यः सागरदेवाबो-ऽपरः सागरदत्तकः ॥ दृढसुत्र-13 ६ तसार्वान्ते, दान्तौ प्राबजतां च तौ ॥ १३०॥ तृतीये चाह्नि सुध्यानौ, तडित्पातेन मारितौ ॥ जातौ शुक्रे सुरौ
सप्त-दशसागरजीवितौ ॥ १३१ ॥ द्वाविंशस्याहतो नेमे-र्ज्ञानोत्पत्तिमहोत्सवम् ॥ विधातुं तौ गतौ देवा-विति
प्रभुमपृच्छताम् ॥ १३२ ॥ इतो भवाच्युतावावां, कुत्रोत्पत्स्यावहे प्रभो! ॥ खाम्यूचेत्रैव भरते, मिथिलाख्यास्ति | ९| सत्पुरी ॥ १३३ ॥ तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः ॥ भावी सुदर्शनपुरे, युगवाहोः परः पुनः ॥ १३४ ॥
तत्वतस्तु युवा तत्र, पितापुत्रौ भविष्यथः ॥ इत्यहद्वाक्यमाकर्ण्य, तौ देवौ जग्मतुर्दिवम् ॥ १३५ ॥ तयोश्चैकश्चयुतः
पूर्व, विदेहाभिधनीवृति ॥ मिथिलायां महापुर्या, जयसेनस्य भूपतेः ॥ १३६ ॥ महिष्या वनमालायाः, कुक्षौ सम१२ वतीर्णवान् ॥ क्रमाजातं च तं प्रोचे, नाना पद्मरथं नृपः ॥ १३७ ॥ [युग्मम् ] यौवनस्थं च तं राजा, राज्ये
न्यस्याददे व्रतम् ॥ ततः पद्मरथो राज्यं, शास्ति शस्तपराक्रमः॥ १३८ ॥ द्वितीयस्तु सुरश्श्युत्वा, भद्रे ! तव सुतोऽ
॥२१५॥
W