________________
नमिच
रित्रम्
८६-१००
तेन नीता च, रुदती सा तमत्रवीत् ॥ गतरात्रौ महाभाग !, प्रसूतास्मि सुतं वने ॥८६॥ तं च रम्भागृहे मुक्त्वा स्नानार्थ सरसीं गता ॥ जलद्विपेनोत्क्षिप्ताहं, पतंती भवताऽऽददे ॥ ८७ ॥ तत् श्वापदेन केनापि, स बालो मारयिष्यते ॥ आहारविरहाद्यद्वा, खयमेव मरिष्यति! ॥ ८८॥ तन्मे पुत्रप्रदानेन, प्रसादं कुरु सुन्दर! ॥ तमिहानय तत्राशु, नय मां वा नयाश्रय !॥ ८९ ॥ उवाच खेचरश्चेन्मां, रमणं प्रतिपद्यसे ॥ तदा सदा दास इवा-5s देशकारी भवामि ते ॥ ९० ॥ किश्चात्र शैले गान्धार-देशे रत्नावहे पुरे ॥ श्रेणिद्वयप्रभुरभू-न्मणिचूडाभिधो नृपः । ॥ ९१॥ तस्य पुत्रोस्मि कमला-वतीकुक्षीसमुद्भवः ॥ नाम्ना मणिप्रभो भूरि-महाविद्याबलान्वितः ॥९२॥ अन्यदा मत्पिता श्रेणि-द्वयराज्यं प्रदाय मे ॥ चारणश्रमणोपान्ते, विरक्तो व्रतमाददे ॥९३ ॥ क्रमाच विहरन्नत्रा-जगतः सोऽभूनतेऽहनि ॥ चैत्यानि वन्दितुं नन्दी-श्वरे चाद्य गतोऽधुना ॥ ९४॥ तश्च नन्तुं ब्रजस्तत्र, त्वां पतन्तीं विहायसः ॥ कल्पवल्लीमिवानन्द-दायिनीमहमाददे ॥ ९५॥ ततो यथा रक्षिता त्वं, पतनोपद्रवान्मया ॥ मदनोपद्रवाद्भद्रे !, तथा त्वमपि रक्ष माम् ॥ ९६ ॥ अन्यच्च त्वत्सुतं वाहा-पहृतो मिथिलापतिः॥ निरपत्योऽग्रहीत्पन-रथराट् पर्यटन वने ॥ ९७ ॥ क्षणान्मिलितसैन्यश्च, गत्वा पुर्यो तमार्पयत् ॥ महिण्याः पुष्पमालायाः, सापि तं पाति पुत्रवत् ॥ ९८ ॥ प्रज्ञप्तीविद्यया ह्येत-न्मयोक्तं तच नान्यथा ॥ तत्प्रसीद शुचं मुञ्च, सफलीकुरु यौवनम् ॥ ९९ ॥ मां विधायाधिपं सर्व-खेचरीणां भवेश्वरी ॥ दशा वाचा च मां रक्तं, सम्भावय