SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ नवमाध्ययनम् (९) नमिच रित्रम् ७१-८५ उत्तराध्ययन तबपोहाय तत्रैवा-रण्ये रम्भागृहेऽखपीत् ॥ ७१ ॥क्रमाच पद्मिनीनाथे, रागवत्यपरागते ॥ तदुःखादिव सङ्को च-माश्रिते पद्मिनीकुले ॥ ७२ ॥ रविकण्ठीरवाभावा-निःशङ्क भुवने वने ॥ विहरत्सु तमःपुञ्ज-कुआरेषु निरन्त॥२१३॥ करम् ॥ ७३ ॥ उडुपूजृम्भमाणेषु, निशावल्लीसुमेष्विव ॥ निशावियुक्ते चक्राङ्ग-चक्रे क्रन्दति दारुणम् ॥ ७४ ॥ तमोभिव्याप्तिगहनी-भूते च गहनान्तरे ॥ रात्रिर्जातेत्यवहिता, सा बभूव महासती ॥७५॥ [चतुर्भिः कलापकम् ] तदा च व्याघ्रसिंहादि-गुजितेषूकधूत्कृतैः ॥ घोणिघोणारंवैाल-फूत्कृतैः फेरुफेत्कृतैः ॥ ७६ ॥ बिभ्यती सा नमस्कार-मंत्रं सस्मार मानसे ॥ स हि सर्वाखवस्थासु, सहायो हेतुमन्तरा ॥ ७७॥ [युग्मम् ] अर्धरात्रे च तत्कुक्षा-वुत्पदे भूयसी व्यथा ॥ मार्गश्रमभयोद्भुत-गर्भसञ्चलनोद्भवा ॥ ७८ ॥ सुषुवे साथ कृच्छ्रेण, सुतं लक्षणलक्षितम् ॥ तत्स्पर्धयेव पूर्वापि, बालाकै सुषुवे तदा ॥ ७९ ॥ तयोरेव तदा जज्ञे, बालयोरुपमा मिथः ॥ सचक्रानन्दिनोस्तेज-विनोः कोमलपादयोः ॥ ८. ॥ कन्धरालम्बितयुग-बाहुनामाङ्कमुद्रिकम् ॥ तं बालं तत्र मुक्त्वाथ, रत्नकम्बलवेष्टितम् ॥ ८१॥ खं मनो रक्षकमिव, तत्समीपे विमुच्य सा ॥ ययौ सरसि वासांसि, क्षालयामास तत्र च ॥ ८२॥ [ युग्मम् ] मजनाय प्रविष्टां च, तटाके तां जलद्विपः॥ धावन् करेण जग्राह, बकोटः शफरीमिव ॥ ८३॥ उच्चैरुलालयामास, तां स कन्दुकलीलया ॥ आयाति दुर्दशायां हि, खाजन्यादिव दुर्दशा |॥ ८४ ॥ पतन्तीमम्बरात्तां च, नेत्रकैरवकौमुदीम् ॥ विद्याधरोऽग्रहीनन्दी-श्वरद्वीपं व्रजन् युवा ॥८५॥ वैताढ्ये ॥२१ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy