________________
नमिच
RH रित्रम्
५७-७०
भवे ॥५६॥ धर्मो धनं सुहृद्वन्धु-रिति चान्तर्विभावय ॥ दुःखहृत्सुखदाता च, यत्स एवात्र जन्मिनाम् ॥ ५७॥ इदानीं मुञ्च सावद्य-माहारञ्च चतुर्विधम् ॥ उच्छासे चरमे देह-मपि व्युत्सृज धीर ! हे ॥५८॥ स्मृतेन येन पापोपि, जन्तुः स्यान्नियतं सुरः॥ परमेष्ठिनमस्कार-मंत्रं तं स्मर मानसे ॥ ५९॥ इत्यादि तद्वचः सर्व, खमौलिरचिताञ्जलिः॥ युगबाहुः प्रतिपेदे, विपेदे च क्षणान्तरे ॥ ६॥ पञ्चमे सुरलोके च, शक्रतुल्यः सुरोऽभवत् ॥ अहो! महीयान् महिमा, धर्मस्य द्युमणेरपि ॥ ६१॥ ततः प्रववृते चन्द्र-यशाः क्रन्दितुमुन्मनाः॥ दध्यौ मदनरेखा तु, धीरधीरिति चेतसि ॥ ६२॥ धिगु धिगू लोभमिवानर्थ-मूलं रूपमिदं मम ॥ यद्वीक्ष्य क्षुब्धचित्तेन, राज्ञा भ्रातापि मारितः॥ ६३॥ असारस्यास्य रूपस्य, हेतोः क्षणविनाशिनः ॥ धिक् कृतं तेन मूढेन, किमकार्यमिदं हहा !॥ ६४ ॥ अथायं पापकृच्छीला-पायं कर्ता बलान्मम ॥ तदर्थमेवानर्थोय-मनेन विहितोऽस्ति यत् P॥६५॥ सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः ॥ प्राणेषु सत्सु नो हर्तु, शक्यन्ते किन्तु केनचित् ॥६६॥
यतिष्ये परलोकार्थ, तद्गत्वा नीवृदन्तरे ॥ नो चेन्मे पुत्रमप्येतं, हनिष्यति स दुष्टधीः! ॥६७॥ ध्यात्वेति सा| |महासत्त्वा, निशीथे निरगात्ततः॥ अलक्षिता चन्द्रयशो-मुख्यैः शोकांशुकावृतैः ॥ ६८॥ पूर्वामभिव्रजन्ती च,
भूरि दुःखभरातुरा ॥ प्रातः प्रापाटवीमेकां, नैकश्वापदसङ्घलाम् ॥ ६९ ॥ तत्र यान्ती च मध्याह्ने, प्रापदेकं महासरः ॥ मुखादि तत्र प्रक्षाल्य, प्राणवृत्तिं व्यधात्फलैः ॥७॥ साकारानशनं कृत्वा, साथ मार्गश्रमाकुला ॥
SAAREMASARANASA
स