SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२१२॥ ३ ६ १२ ॥ ४१ ॥ मत्करात्पतितः खङ्गः प्रमादात्तदलं भिया ॥ तेनेत्युक्ते च तेऽजानन्, सर्व तस्य कुचेष्टितम् ॥ ४२ ॥ ततो मणिरथं दूर-मपसार्य बलेन ते ॥ युगबाहोः खरूपं तत्, तत्पुत्राय न्यवेदयन् ॥ ४३ ॥ सोपि शोकाकुलो वैद्यान् समाहूयागमद्वने ॥ व्रणकर्माणि यत्वेन पितुञ्चाकारयत्कृती ॥ ४४ ॥ क्षणान्तरे च निश्श्रेष्टो, नष्टवाग्मी - लितेक्षणः ॥ युगबाहुरभूद्रक्त - निर्गमात्पाण्डुविग्रहः ॥ ४५ ॥ - ततो ज्ञात्वा तमासन्न - मृत्युं धीरा मृदुखरम् ॥ प्रोचे मदनरेखेति, तत्कर्णाभ्यर्णमाश्रिता ॥ ४६ ॥ धीर ! धीरत्वमादृत्य, चेतः स्वास्थ्यमुरीकुरु ॥ कस्याप्युपरि रोषं च, मा कार्षीस्त्वं धियांनिधे ! ॥ ४७ ॥ सहख व्यसनं चेद-मागतं निजकर्मणा ॥ अपराध्यति जन्तोर्हि, निजं कर्मैव नापरः ॥ ४८ ॥ उक्तञ्च - "जं जेण कयं कम्मं, अन्नभवे इहभवे अ सत्तेणं ॥ तं तेण वेइअवं, निमित्तमित्तं परो होइ ॥ ४९ ॥ किञ्चार्हत्सिद्धनिर्ग्रन्थ-धर्माणां शरणं कुरु ॥ जीवहिंसादीनि पाप - स्थानान्यष्टादश त्यज ॥ ५० ॥ महामते ! गृहाण त्वं, परलोकाध्वशम्बलम् ॥ शल्यवदुःखदान्निन्द, दुराचारान् पुराकृतान् ॥ ५१ ॥ क्षमयखापराधञ्च सर्वेषां प्राणिनां प्रभो ! ॥ तत्कृतानपराधांश्च, क्षमस्व त्वमपि स्वयम् ॥ ५२ ॥ नाशयेन्निजमेवार्थ, | द्वेषस्तस्माद्विमुञ्चतम् ॥ सुहृदो मम सर्वेपि, जीवा इति विभावय ॥ ५३ ॥ देवं सर्वज्ञमर्हन्तं, गुरूंश्च गुणिनो मुनीन् ॥ धर्म जिनप्रणीतं च, यावज्जीवमुरीकुरु ॥ ५४ ॥ जीवहिंसानृतस्तेया - ब्रह्मचर्यपरिग्रहान् ॥ त्रिविधं त्रिविधेन त्वं, प्रत्याख्याहि महामते ! ॥ ५५ ॥ धनखजनमित्रादा - वभिष्वङ्गञ्च मा कृथाः ॥ न हि प्राणभृतां तानि भवेयुः शरणं नवमाध्य यनम् (९) नमिचरित्रम् ४२-५६ ॥२१२॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy