SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ नमिच २७-४१ ****** निलशैलप-प्रयोगारब्धनर्तनाः ॥ दधद्वलीनटील-पल्लवोलासिहस्तकाः ॥ २७ ॥ माकन्दमअरीपुञ्ज-मअगुञ्जदलिवजम् ॥ कोकिलध्वनिमंत्रास्त-मानिनीमानकुग्रहम् ॥ २८॥ पुष्पिताशोकतिलक-लवङ्गबकुलाकुलम् ॥ विस्मेरकुसुमस्रस्त-परागक्लिन्नभूतलम् ॥ २९ ॥ क्रीडासक्तप्रियायुक्त-व्यक्तकिन्नरसेवितम् ॥ हृचौरगौरपौरस्त्री-गीतानीतमृगव्रजम् ॥ ३० ॥ वसन्तसङ्गमाद्रम्य-मुद्यानं रन्तुमुद्यतः ॥ प्रमदाप्रमदायुक्तो युगवाहुर्ययौ तदा ॥३१॥ [पञ्चभिः कुलकम् ] दिनं च नानालीलाभि-रतिवाह्य स निश्यपि ॥ तत्रैवास्थादल्पतंत्रो, रम्भावेश्मनि चाखपीत् ॥ ३२॥ तदा मणिरथो दध्यौ, खल्पतंत्रो ममानुजः ॥ निशाव्याप्ततमोघोरे, बाह्योद्यानेऽद्य तिष्ठति ॥३३॥ तत्तत्र गत्वा तं हत्वा, पूरयिष्यामि कामितम् ॥ ध्यात्वेति खड्गमादाय, ययावुद्यानमुद्यतः ॥ ३४॥ यामिकानिति चापाक्षी-युगबाहुः क्व विद्यते? ॥ रम्भागृहेत्र सुप्तोस्ती-त्यूचिरे तेपि सम्भ्रमात् ॥ ३५॥ मा भूद्धातुर्वनस्थस्यो-प. द्रवः कश्चिदित्यहम् ॥ इहागामिति सअल्पन् , सोपि रम्भागृहेऽविशत् ॥ ३६ ॥ ससम्भ्रमं समुत्थाय, नमन्तं स्माह |चानुजम् ॥ भ्रातर्नात्र निशि स्थातुं, युक्तमागच्छ तत्पुरे ॥ ३७ ॥ उलंघ्या नाग्रजस्याज्ञा, तातस्येवेति चिन्तयन् ॥ युगबाहुस्ततो याव-त्पुरे गन्तुं प्रचक्रमे ॥ ३८॥ तावत्पापापकीयोदि-भयमुत्सृज्य दुर्मतिः ॥ ग्रीवायामसिना भूप-स्तं विश्वस्तं जघान सः !॥३९॥प्रहारवेदनाक्रान्ते, तस्मिंश्च पतिते भुवि ॥ अहो! अक्षत्रमक्षत्रं, पूचकारेति तत्प्रिया ॥४०॥ ततो दधाविरे कृष्ट-मण्डलायोद्भटा नटाः।।किमेतदस्तीत्यूचाना-नित्यूचे तांश्च भूपतिः ***
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy