SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन नवमाध्य. यनम् (९) नमिच ॥२११॥ रित्रम् १२-२६ वादी-द्विजने तामिति खयम् ॥१२॥ त्वद्रूपं प्रेक्ष्य रक्तं मां, पुमांसं खीकरोषि चेत् ॥ सुन्दरि ! त्वां तदा कुर्वे खामिनी राज्यसम्पदाम् ॥ १३॥ सा प्रोचे स्त्रीत्वषण्ढत्व-हीनस्य भवतः खतः॥ पुंस्त्वमस्त्येव तत्कस्मा-मया न प्रतिपद्यते ॥ १४ ॥ त्वद्धातुर्युवराजस्य, पत्न्या मे राज्यसम्पदः ॥ खाधीना एव सन्तीति, शून्यमेतत्प्रलोभनम् ॥ १५॥ किञ्च खीकुर्वते मृत्यु-मपि सन्तो महाशयाः॥ लोकद्वयविरुद्धं तु, न चिकीर्षन्ति जातुचित् !॥१६॥ अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् ॥ नेच्छन्ति किं पुनः पुत्री-तुल्यां भ्रातुर्लघोः स्त्रियम् ॥ १७ ॥ परनारीरिएंसापि, रावणस्येव दुःखदा ॥ महतामपि जायेत, तन्महाराज! मुञ्च ताम् ॥ १८॥ तच्छ्रुत्वा दुष्टधीकूपो, भूपोन्तर्ध्यातवानिति ॥ युगवाहुर्भवेद्याव-त्तावन्नेच्छति मामसौ ॥ १९॥ तद्विसम्भेण तं हत्वा, ग्रहीष्यह बलादमूं ॥ स भ्रातापि रिपुनं, योऽस्याः सङ्गेन्तरायकृत् ॥ २० ॥ इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् ॥ कामभूतातुराणां हि, सुत्यजं स्नेहचीवरम् ॥ २१॥ मदना तु न तां वार्ता, जगाद युगवाहवे ॥ निवृत्तो मदिरा ज्येष्ठो, दुर्भावादिति जानती ॥ २२ ॥ सा चान्यदा विधुं खप्ने, दृष्ट्वा पत्ये न्यवेदयत् ॥ सोप्यूचे चन्द्रवद्विश्वा-नन्दिनं लप्स्यसे सुतम् ॥ २३॥ ततः प्रमुदितखान्ता, सुतगर्भ बभार सा ॥ पारिजाततरो/ज-मिव मेरुवसुन्धरा ॥ २४ ॥ पूजयामि जिनान् साधून , शृणोमि जिनसङ्कथाः ॥ इत्यभूदोहदस्तस्याः, काले गर्भानुभावतः ४॥२५॥ तस्मिंश्च दोहदे पूर्णे, गर्भः स ववृधे सुखम् ॥ अथान्यदा वसन्तर्तु-रागाद्रागिजनप्रियः ॥ २६ ॥ मलया. ॥२१ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy