SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन हूँ ॥ ७ ॥ पञ्चमे च दिने तस्माद्भूतलात्तेजसा ज्वलन् । मौलिः प्रादुरभूद्रल-मयो रविरिवार्णवात् ॥ ८ ॥ स्थपतयस्तुष्टा - स्तमाचक्षुः क्षमाभृते ॥ सोत्साहः सोत्सवं सोपि, तत्रागत्य तमाददे ॥ ९ ॥ अपूजयच्च स्थपति - प्रभृतीन् वसनादिभिः ॥ तेपि चित्रसभां खल्प- कालेनैव वितेनिरे ॥ १० ॥ भित्तिन्यस्तैर्मणिगणै - र्नियालोकां विमानवत् ॥ देवीभिरिव माणिक्य - पुत्रिकाभिरधिष्ठिताम् ॥ ११ ॥ माणिक्यतोरणैः शक्र - चापैरिव विराजिताम् ॥ पञ्चवर्णमणिव्यूह-रचनाञ्चितकुट्टिमाम् ॥ १२ ॥ सभा सुधर्मा मत्तोपि किं रम्येति समीक्षितुम् ॥ उच्चैः कृतं मौलिमिव, शिखरं गुरु विभ्रतीम् ॥ १३ ॥ विचित्रचित्ररचना - चित्रीयितजगत्रयीम् ॥ आह्वयन्तीमिवामर्त्यान् स्वप्रे क्षायै चलद्वजैः ॥ १४ ॥ प्रविश्य तां सभां भूमि-वल्लभः शोभने दिने ॥ आरोपयन्निजे मौलौ, तं दिव्यं मौलिमुत्सवैः ॥ १५ ॥ पञ्चभिः कुलकम् ] तस्य मौलेर्महिम्नाभू - द्राज्ञस्तस्याननद्वयम् ॥ रावणस्य यथा हार - प्रभावेण | दशाननी ॥ १६ ॥ ततो द्विमुख इत्यूचे, तस्य नामाखिलैर्जनैः ॥ क्रमाच्च नृपतेस्तस्य, तनयाः सप्त जज्ञिरे ॥ १७ ॥ गुणमाला ततो दध्यौ, सुतेष्वेतेषु सत्खपि ॥ एकां छेकां विना पुत्रीं मन्ये जन्म निरर्थकम् ॥ १८ ॥ लक्ष्मीरिव | सुतापि स्यात्काचित्पित्रोः शुभावहा ॥ ततस्तत्प्राप्तये कञ्चि - देवमाराधयाम्यहम् ॥ १९ ॥ ध्यात्वेति मदनाख्यस्य, सा यक्षस्योपयाचितम् ॥ चक्रे सुतार्थ खल्पं हि सर्व गौरवमश्रुते ॥ २० ॥ ततस्तस्याः सुताप्येका, जज्ञे सौन्दर्य - | सेवधिः ॥ मन्दारमञ्जरीप्राप्ति - खप्नदर्शनसूचिता ॥ २१ ॥ ततो राज्ञा मुदा चक्रे, तस्या जन्ममहो महान् ॥ दत्तं ॥ २०८ ॥ ३ ६ ९ १२ नवमाध्य. यनम् (९) द्विमुखच रित्रम् ८-२१ ॥२०८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy