SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ १२ ताम् ॥ १० ॥ साथ तस्मै रहः प्रोच्य, प्राच्यं वृत्तान्तमात्मनः ॥ इत्याख्यत्तव माताहं, पिता च दधिवाहनः ॥ ११ ॥ तत्तातेन समं युद्धं, न युक्तं ते महामते ! ॥ कुलीना हि न लुम्पन्ति, गुरूणां विनयं क्वचित् ॥ १२ ॥ तच्छ्रुत्वा तेन पृष्टौ तावूचतुः पितरावपि ॥ पुत्रो नः पालितोसि त्वं सम्प्राप्तः प्रेतकानने ॥ १३ ॥ साध्वीवाक्ये ततो जात - प्रत्ययोपि स पार्थिवः ॥ दर्पान्नापासरज्जन्या - द्राजन्यानां सौ बहुः ॥ १४ ॥ आर्या ययौ ततो मध्ये - पुरं राज्ञो गृहे द्रुतम् ॥ ताञ्चोपालक्षयश्चेव्यः प्रणेमुश्च ससम्भ्रमम् ॥ १५ ॥ दिष्ट्या दृष्टाद्य मातस्त्व-मियत्कालं क्व च स्थिता ॥ चिरात्किं दर्शनं दत्तं किमिदं स्वीकृतं व्रतम् ॥ १६ ॥ इत्याद्युच्चैर्वदन्त्यस्ता रुरुदुश्च मुहुर्मुहुः ॥ इष्टानां | दर्शने जीर्ण-मपि दुःखं नवायते ! ॥ १७ ॥ तं च कोलाहलं श्रुत्वा तत्रायातो धराधिपः ॥ तां प्रणम्यासनं क्त्वा, क गर्भ इति पृष्टवान् ॥ १८ ॥ राजन् ! गर्भः स एवायं येनेयं वेष्टिता पुरी ॥ तयेत्युक्तश्च स प्रापा-नन्दं वाचामगोचरम् ॥ १९ ॥ उत्कण्ठोत्कर्षपानीया - पूर्णमानसमानसः ॥ सुतेन तेन सङ्गन्तुं गन्तुं प्रववृते नृपः ॥ २० ॥ समायान्तं समाकर्ण्य करकण्डुनृपोपि तम् || अभ्यागात् पादचारेण, पादयोश्चापतत्पितुः ॥ २१ ॥ पितापि तं नतं | दोर्भ्या-मादाय परिषखजे ॥ तदङ्गसङ्गपीयूपै - र्निजं निर्वापयन् वपुः ॥ २२ ॥ भूपाच्धेः पश्यतस्तस्या-दृष्टपूर्व सुतोडुपम् ॥ ललंघे लघु हृत्कूल - मुद्वेलैः प्रमदोदकैः ॥ २३ ॥ तञ्चाभ्यपिञ्चदङ्कस्थं नृपः प्राक् सम्मदाश्रुभिः ॥ राज्याभिषेकनीरैश्च पश्चात्सिंहासनस्थितम् ॥ २४ ॥ इति चावोचदायुष्मन् !, राज्यमेतत्क्रमागतम् ॥ पालनीयं तथा करकण्डुचरित्रम् ११०-१२४
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy