________________
उत्तराध्ययन
॥२०६॥
"तथाहि-" स्वस्ति श्रीकाश्चनपुरा-त्करकण्डुर्महीपतिः॥ सम्भाषते नृपं चम्पा-धिपं श्रीदधिवाहनम् ॥९६॥ नवमाध्यपरमात्मप्रभावेण, कल्याणमिह विद्यते ॥ श्रीमद्भिरपि तद्ज्ञाप्यं, खशरीरादिगोचरम् ॥९७ ॥ किञ्चास्मै ब्राह्मणा- यनम् (९) यको, ग्रामो देयः समीहितः ॥ दास्ये वो रुचितं ग्राम, नगरं वा तदास्पदे ॥ ९८ ॥ इदं कार्यं ध्रुवं कार्य, नात्र
करकण्डुच
रित्रम् कार्या विचारणा ॥ मूल्यावाप्तौ विमर्शो हि, व्यर्थ एवेति मङ्गलम् ॥ ९९॥ लेखमेनं समादाय, विप्रश्चम्पापुरी
९६-१०९ गतः॥ आस्थानस्थस्य भूपस्य, पाणिपद्मातिथिं व्यधात् ॥ १०॥ तद्वाचनहविर्होम-दीप्तक्रोधहुताशनः ॥ तमित्यूचे धराधीशो, भ्रकुटीविकटन नः ॥१॥रे! मातङ्गस्य किं तस्य, खजातिरपि विस्मृता ? ॥ अनात्मज्ञोलिखल्लेख, यो ममोपरि दुष्टधीः ॥२॥ लेखेनानेन तं नीच-मस्पश्यं स्पृष्टपूर्विणा ॥ अहं मलीनतां नीतो-ऽज्ञानाद्वा किं न जायते ? ॥३॥रे विप्र ! याहि याहि त्वं, नोचेन्मातङ्गलेखदः ॥ यास्यसि त्वं पतङ्गत्वं, मत्कोपज्वलनेधुना ॥४॥ तेनेत्युक्तो द्विजो गत्वा, तदूचे करकण्डवे ॥ क्रोधाध्मातस्ततः सोपि, यात्राभेरीमवीवदत् ॥५॥ चतुरङ्गचमू-12
चक्रे-भुवमाच्छादयन्निव ॥ जगाम चम्पानगरी, सर्वतस्तां रुरोध च॥६॥वीराणामुत्सव इवा- नन्ददायी ततोहै वहम् ॥ पुरस्थायिबहिःस्थायि-सैन्ययोरभवद्रणः॥७॥ ताञ्च पद्मावती साध्वी, वातो श्रुत्वेत्यचिन्तयत् ॥ अज्ञा- २०६॥
नेन पितापुत्री, कुरुतः समरं मिथः॥ ८॥ भूयसां प्राणिनां नाशो, दाववाविवाहवे ॥ तयोर्नरकदो भावी, तद्गत्वा शमयामि तम् ॥९॥ इति ध्यात्वा मुख्यसाध्वी-मापृच्छय च महासती ॥ करकण्डुसमीपेगा-त्सोप्युत्थाय ननाम