SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ दत्तोपजीविनः ॥ कुतः सम्पादयामश्च, युष्मद्योग्याशनादिकम् ॥ ११॥ गुरोः पुरो निगद्येति, ते भिक्षायै गताः पुनः॥ सूरियोग्यं न जगृहु-हिदत्ताशनादिकम् ॥ १२ ॥ तद्वाहणार्थ चात्यर्थ-माग्रहे श्रावकैः कृते ॥ ते प्रोचुर्ग रवो नेदं, प्रणीतं भुजतेऽधुना ॥ १३ ॥ किन्तु संलेखनाहेतो-रल्पाल्पं रसवर्जितम् ॥ गृहंति सूरयो भक्तं, खदेहेऽपि * गतस्पृहाः ॥ १४ ॥ तच्छ्रुत्वा श्रावकाः खेद-भरभंगुरमानसाः ॥ गुरुपार्श्वमुपेत्यैवं, जगदुर्गद्दाक्षरम् ॥ १५॥ जिनेषु विश्वसूर्येषु, चिरातीतेष्वपि प्रभो ! ॥ युष्माभिः शासन जैन, भाति वेश्मेव दीपकैः ॥ १६ ॥ अकालेऽपि तदारेभे, पूज्यैः संलेखना कुतः ॥अप्रस्तावे हि नो कार्य-मारभन्ते भवादृशाः॥१७॥निर्वेदहेतुरेतेषा-महं भावीत्यपि स्वयम् ॥ न चिन्तनीयं खनेऽपि, भगवद्भिर्युगोत्तमैः ॥ १८॥ शिरःस्था अपि यद्यूयं, जगत्पूज्यपदाम्बुजाः ॥ नास्माकं न विनेयानां, चामीषां भारकारिणः ॥ १९ ॥ इदानीं तन्न कर्तव्यः, पूज्यैः संलेखनाग्रहः ॥ श्रुत्वेतीगितवित्सूरि-रिति चेतस्यचिन्तयत् ॥ २० ॥ नूनमस्मद्विनेयानां, सर्वमेतद्विजृम्भितम् ॥ तदमीभिः कृतं प्राणै-रेषां निर्वे-15 दहेतुभिः ॥ २१॥ धर्मार्थिना हि नान्येषां, पीडोत्पाद्या कदाचन ॥ ध्यात्वेति सूरयः प्रोचुः, समतामृतवार्द्धयः है॥ २२॥ वैयावृत्यं कारयद्भिः, सदास्माभिरजङ्गमैः ॥ यूयमेते विनेयाश्च, खेदनीयाः कियचिरम् ॥ २३॥ तदुत्तमार्थ मेवाथ, प्रतिपद्यामहे वयम् ॥ इति सम्बोध्य तान् भक्तं, प्रत्याख्यान्तिम सूरयः॥ २४ ॥गुरुः प्रपाल्यानशनं जगाम, त्रिविष्टपं निष्ठितपापकर्मा ॥ शिष्यास्तु ते प्रापुरिहापवादं, परत्र दुःखं च गुरूपघातात् ॥ २५॥ इति गुरूपघाति
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy