________________
-96
श्यतः
कुशिष्यकथा ॥ तदेवं बुद्धोपघाती न स्यात् । तथा 'न सिआ तोत्तगवेसएत्ति' तुद्यते व्यथ्यतेऽनेनेति तोत्रं. द्रव्यतः। प्रथमाध्यय. उत्तराध्ययन प्राजनको भावतस्तु दोषोद्भावकं वचनमेव, तद्वेषयति, किमहमेषां जात्यादिदूषणं वच्मीति अन्वेषयतीति तोत्रगवे
नम् (१) ॥२१॥
षको न स्यादिति सत्रार्थः॥४०॥ तदेवमाचार्य न कोपयेदित्युक्तं, कथंचित्कुपिते पुनः किंकार्यमित्याहमूलम्-आयरिअं कुविणच्चा, पत्तिएण पसायए॥ विज्झविज्ज पंजलीउडो, वइज्ज ण पुणत्ति अ॥४१॥3 ___ व्याख्या-आचार्यमुपलक्षणत्वादुपाध्यायादिकं वा कुपितं अशिक्षणादृष्टिदानादिना प्रादुष्कृतकोपं ज्ञात्वा 'पत्तिएणत्ति' प्रतीतिजनकेन शपथादिना, यद्वा प्रीत्या साम्नैव प्रियवचोभाषणादिकेन प्रसादयेत् प्रसन्नं कुर्यात् , कथमि-17 त्याह-विज्झविजत्ति' विध्यापयेत् कथञ्चिदुदीरितकोपानलमपि शान्तं कुर्यात् प्राअलिपुटः कृताअलिः, इत्थं कायिकं । मानसं च विध्यापनोपायमुक्त्वा वाचिकं तं दर्शयति, 'वइजत्ति' अग्रेतनचकारस्य भिन्नक्रमस्येह योगात् वदेच त्याच किमित्याह-न पुनरिति, अयं भावः-खामिन् ! प्रमादाचरितमिदं क्षम्यतां, न पुनरित्थमाचरिष्यामीति गुरुं प्रसादयन् शिष्यो वदेचेति सूत्रार्थः ॥४१॥ अथ यथा गुरोः कोप एव नोत्पद्यते तथाहमूलम्-धम्मज्जिअं च ववहारं, बुद्धेहीयरिअं सया ॥ तमायरंतो ववहारं, गरहं णाभिगच्छइ ॥४२॥
॥२१॥ * व्याख्या-धर्मेण क्षान्त्यादिना अर्जित उपार्जितः, चः पूत्तौं, यो व्यवहारः प्रत्युपेक्षणादिमुमुक्षुक्रियारूपः बुद्धैतितत्त्वै-*
राचरितः सेवितः सदा सर्वकालं तमाचरन् सेवमानः 'ववहारंति'विशेषेण अवहरति पापकर्मेति व्यवहारस्तं पापकर्मा