________________
उत्तराध्ययन
॥२०४॥
NA
तन्मा भैषीर्मा कृथाश्च, शोकं नीचजनोचितम् ॥ ३७॥ इत्युक्त्वा तापसश्रेष्ठ-स्तस्यै वनफलान्यदात् ॥ आतिथ्यं 4 नवमाध्य बतिथेः श्रीणा-मनुसारेण जायते ॥ ३८॥ पारेर्णवं पोत इव, नीत्वा पारेवनं च ताम् ॥ दर्शयन् वसतो ग्रामा
यनम् (९)
करकण्डुचनित्युवाच तपोनिधिः॥ ३९॥ सीरकृष्टां भुवं नैवा-क्रामामो वयमित्यहम् ॥ नायास्यामि पुरस्त्वं तु, निर्भयातः
चरित्रम् परं ब्रजेः॥४०॥ देशो दन्तपुरस्यायं, दन्तवक्रोऽत्र भूपतिः॥ गत्वा पुरेत्र चम्पायां, गच्छेः सार्थेन संयुता ॥४१॥ ३७-५१ इत्युदित्वा न्यवर्तिष्ठ, शिष्टात्मा तापसाग्रणीः॥ सापि दन्तपुरे प्राप्ता, साध्वीनामन्तिके ययौ ॥ ४२ ॥ कृतप्रणामां विधिव-ताश्च पार्थिवकामिनीम् ॥ श्राद्धे! त्वं कुत आयासी-रित्यपृच्छत् प्रवर्तिनी ॥४३॥ साप्युवाच निजां वाता, विना गर्भ यथास्थिताम् ॥ स्मृतानुभूतदुःखा च, जज्ञेश्रुक्लिन्नलोचना ॥ ४४ ॥ ततः प्रवर्तिनी प्रोचे, मा |खिद्यख महाशये ! ॥ कर्मणां हि परीणामो-प्रतिकार्यः सुरैरपि ॥४५॥ "किञ्च-"वातोद्धृतध्वजप्रान्त-चञ्चलैश्वर्यशर्मणि ॥ चलेष्टजनसङ्गेस्मिन् , भवे सौख्यं न किञ्चन ॥४६॥ जन्मरोगजराशोक-मृत्युदौःस्थ्याधुपद्रवैः ॥ व्याकुलेत्र भवे दुःख-मेव प्रायो भवेद्विशाम् ॥ ४७ ॥ यच्चेह स्यात्सुखं किञ्चि-द्विषयाधुपभोगजम् ॥ दुःखानुषङ्गात्तदपि, दुःख एव निमजति ॥४८॥ यत एव च संसारो, दुःखानामेकमास्पदम् ॥ प्रपद्यन्ते मोक्षमार्ग-मत एव
॥२०४॥ विवेकिनः॥४९॥ इति तद्देशनां श्रुत्वा, विरक्ता साददे व्रतम् ॥ पृष्टाप्याचष्ट नो गर्भ, चारित्रादानशङ्कया ॥५०॥ गर्भवृद्धौ च साध्वीभिः, पृष्टा किमिदमित्यसौ ॥ सत्यमूचे ततस्तास्तां, साध्वीं गुप्तमरक्षयन् ॥५१॥ गर्भकाले च