SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२०३॥ LASSASSISTERIS भूपस्तया साक-मारुह्य जयकुञ्जरम् ॥ खयं तदुपरि छत्रं, दधत्पूर्णेन्दुसुन्दरम् ॥ ८॥ सानन्दं पौरपौरीभिः, प्रेक्ष्य-2 नवमाध्यमाणो बलान्वितः ॥ प्रावृट्कालप्रवेशेन, रम्यमाराममासदत् ॥९॥ [युग्मम् ] तदा च नव्यपाथोद-पाथा सङ्ग- यनम् (९) मसम्भवः ॥ गन्धः प्रादुरभूमेः, सुरभि सिकन्धयः ॥१०॥ तच गन्धं समाघाय, ध्यायन् विन्ध्याचलाटवीम्॥ करकण्डुच मारित्रम्८-२१ व्यालः काल इवोत्तालः, कान्तारं प्रत्यधावत ॥११॥ व्यावर्तमानो विक्रान्त-भूयोभिरपि स द्विपः॥ कदाग्रहादिव शठो, गमनान्न न्यवर्तत ॥ १२॥ कुर्वाणैर्विविधोपायान् , स्खल्यमानोपि मानवैः॥ न तस्थौ सिन्धुरः सिन्धु-पूरः शरवणैरिव ॥ १३॥ विहस्तेषु ततस्तेषु, पश्यत्वेव स हस्तिराट् ॥ पश्यतोहरवद्भूप-राज्यौ हृत्वा वनेऽनयत् ॥१४॥ तत्र प्रेक्ष्य क्षमापालो, दूरादेकं वद्रुमम् ॥ देवीमूचे गजो ह्येष, गन्ताऽमुष्य तरोरधः ॥ १५ ॥ तत्र चास्मिन् गते सद्यः, शाखां न्यग्रोधशाखिनः ॥ गृह्णीयास्त्वं ग्रहीष्येत-च्छाखामहमपि प्रिये ! ॥ १६ ॥ आवां ततो गमिष्यावो, गजं हित्वा निजं पुरं ॥ अन्यथा त्वावयोर्भावी, वनेस्मिन् कोप्युपद्रवः ॥१७॥ प्रतिपन्नाप्यदो वाक्यं, वटस्याधो गते गजे ॥ तच्छाखाग्रहणायालं, नाभूद्राज्ञी चिरक्रिया ॥ १८ ॥ मापस्तु दक्षस्तच्छाखा-मालम्ब्योदतरवटात् ॥ प्राणप्रियामपश्यंश्च, व्यलापीदिति दुःखितः ॥ १९ ॥ अयि कांते ! कदा भावी?, सङ्गमः पुनरावयोः॥ अमुना ॥२०॥ रिपुरूपेण, करिणा वञ्चितोस्मि हा!॥ २०॥ त्वद्वियोगोद्भवं दुःखं, दावाग्नेरपि दुःसहम् ॥ असोढपूर्वं दयिते !, सहिष्यहं कियचिरम् ? ॥२१॥ दुःखमेतद् घटेम्भोधि-रिव माति न मे हृदि ॥ तत्किं कुर्वे ? क्व गच्छामि ?, पुरः * 442 **
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy