________________
उत्तराध्ययन ते
अष्टमाध्य. यनम् (८) गाथा.२०
॥२०२॥
मूलम्-इति एस धम्मे, अक्खाए कविलेणं च विसुद्धपण्णेणं ।
___ तरिहिंति जे काहिंति, तेहिं आराहिअ दुवेलोगत्ति बेमि ॥२०॥ व्याख्या-इत्यनेन प्रकारेण एष पूर्वोक्तो धर्मो मुनिधर्म आख्यातः कथितः, केनेत्याह-कपिलेनेति पूर्वसङ्गतिकत्वादमी मद्वचनं प्रतिपद्यन्तामित्यात्मानमेव निर्दिशति, चः पूत्तौं, विशुद्धप्रज्ञेन निर्मलज्ञानेन । अथार्थसिद्धिमाह'तरिहंतित्ति' तरिष्यन्ति भवाब्धिमिति शेषः, के ? इत्याह-ये नराः करिष्यन्ति प्रक्रमादमुं धर्म, अन्यच्च, तैराराधितौ द्वी लोको इहलोकपरलोकरूपौ, इह महाजनपूज्यतया परत्र च स्वर्गापवर्गादिप्राप्तिरिति सूत्रार्थः ॥ २०॥ इति ब्रवीमीति प्राग्वत् ॥
- ജയകയായ ഇയാളു
ही इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यो-2 श पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ अष्टमाध्ययनं सम्पूर्णम् ॥ ८॥
॥२०२॥