SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ गाथा.१९ यासां तास्तथा तासु, वैराग्योत्पादनार्थञ्चेत्थमुक्तं । अनेकान्यनेकसंख्यानि चञ्चलतया चित्तानि यासां तास्तथा तासु, उक्तञ्च-"हृद्यन्यद्वाच्यन्यत् ,कर्मण्यन्यत् पुरोऽथ पृष्ठेऽन्यत् ॥ अन्यत्तव मम चान्यत् , स्त्रीणां सर्व किमप्यन्यत् ॥१॥" याः स्त्रियः पुरुषं कुलीनमपि प्रलोभ्य त्वमेव मे शरणं त्वमेव च मे प्रिय इत्यादिकाभिर्वाग्भिर्विप्रतार्य खेलन्ति क्रीडन्ति 'जहावत्ति' वाशब्दस्यैवकारार्थत्वात् यथैव दासैरेहि याहि मा वायासीरित्यादिभिः क्रीडाभिर्दासमिव * पुरुषं प्रवर्तयन्यो विलसन्तीति सूत्रार्थः ॥ १८ ॥ पुनस्तासामेवातिहेयतां दर्शयन्नाह मूलम्-नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे । धम्मं च पेसलं णच्चा, तत्थ ठविज भिक्खू अप्पाणं ॥ १९ ॥ __ व्याख्या-नारीषु नो नैव प्रगृध्येत् प्रशब्दः प्रारम्भे, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः । |'इत्थित्ति' स्त्रियो 'विप्पजहेत्ति' विप्रजह्यात् त्यजेत् , पूर्व नारीग्रहणान्मानुष्य एवोक्ता, इह तु देव तिर्यक्सम्बन्धि न्योपि त्याज्या उक्ता इति न पौनरुत्त्यं । अनगारो मुनिः, किं पुनः कुर्यादित्याह-'धम्म चत्ति' चशब्दस्यावधार-|| &णार्थत्वात् धर्ममेव ब्रह्मचर्यादिरूपं पेशलमत्र परत्र चैकान्तहितत्वेनाऽतिमनोरं ज्ञात्वावबुध्य तत्रेति धर्म स्थाप येद्भिक्षुर्मुनिरात्मानमिति सूत्रार्थः ॥ १९ ॥ अध्ययनार्थोपसंहारमाह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy