________________
उत्तराध्ययन
॥१९९॥
१०-११
मूलम्-जगनिस्सिएहिं भूएहिं, तसनामेहिं थावरेहिं च ।
अष्टमाध्यतो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ॥ १० ॥
यनम् (८)
गाथा. व्याख्या-जगन्निश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, त्रसनामसु त्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु । पृथिव्यादिषु, चः समुच्चये, नो नैव तेषु आरभेत कुर्याइण्डं वधात्मकं 'मणसा वयसा कायसा चेवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चेवत्ति' समुच्चये, इदमिह तात्पर्य-"सवेवि दुक्खभिरू, सवेवि सुहाभिलासिणो सत्ता ॥ सवेवि जीवणपिआ, सचे मरणाओ बीहंति ॥१॥” इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः ॥ १० । उक्ता मूलगुणा अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाह
मूलम्-सुद्धसणाओ नच्चा णं, तत्थ दृविज भिक्खू अप्पाणं ।
जायाए घासमेसिजा, रसगिद्धे न सिआ भिक्खाए ॥ ११ ॥ | व्याख्या-शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं,||"
॥१९९॥ किमुक्तं भवति ? अनेषणीयत्यागेन शुद्धमेव गृह्णीयात्तदपि किमर्थम् ? इत्याह-'जायाएत्ति' यात्रायै संयमनिर्वाहार्थम् , 'घासंति' ग्रासमेषयेद्वेषयत् । एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह-रसेपु स्निग्धमधुरादिषु