________________
उत्तराध्ययन
॥ १९८ ॥
३
१२
उक्तं च- विषयगणः कापुरुषं, करोति वशवर्त्तिनं न सत्पुरुषम् ॥ बध्नाति मशकमेव हि लूतातन्तुर्न मातङ्गम् ॥ १ ॥” इति सूत्रार्थः ॥ ६ ॥ किं सर्वेऽपि साधवोऽतरं तरन्ति ? उत नेत्याह
मूलम् - समणामु एगे वयमाणा, पाणवहं मिआ अयाणंता । मंदा निरयं गच्छंति, बाला पाविआहिं दिट्ठीहिं ॥ ७ ॥
व्याख्या— श्रमणाः स्मो वयमित्येके केचनान्यतीर्थिका वदमानाः स्वाभिप्रायं दीपयन्तः, 'दीप्तिज्ञानयत्त्रविमत्युपसम्भाषोपमंत्रणे वद इत्यात्मनेपदम्' । प्राणवधं प्राणघातं मृगा इव मृगा मूढत्वात् अजानन्तः ! के प्राणिनः ? के वा तेषां प्राणाः ? कथं वा वधः ? इत्यनवबुध्यमानाः । अनेन प्रथमत्रतमपि न विदन्ति आस्तां शेषाणीति सूचितं, अत एव मन्दा इव मन्दा मिथ्यात्वमहारोगाकुलिताः 'निरयं' नरकं गच्छन्ति, बाला निर्विवेकाः पापिकाभिः पापहेतु| भिर्दृष्टिभिर्दर्शनाभिप्रायरूपाभिः “ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुद्भ्यो वैश्यं, तपसे शूद्रं” तथा - "यस्य बुद्धिर्न | लिप्येत, हत्वा सर्वमिदं जगत् ॥ आकाशमिव पङ्केन, नासौ पापेन लिप्यते ॥ १ ॥ ” इत्यादिकाभिर्दयादमवाह्याभिः, तेषां च नरकं गच्छतां वेषादिकं न त्राणाय स्याद्यदुक्तं - “ चर्मवल्कलचीराणि, कूर्च मुण्डशिखाजटाः ॥ न व्यपोहन्ति पापानि, शोधकौ तु दयादमौ ॥ १ ॥” इति सूत्रार्थः ॥ ७ ॥ अत एवाह-
अष्टमाध्य
यनम् (८) गाथा. ७
॥ १९८ ॥