SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन है। केप्यबुध्यन्त दस्यवः ॥ केचित्त्वन्यं केचिदन्य-तरं तदपरे परम् ॥ ६७ ॥ इत्थं मुनीन्द्रः प्रतिबोध्य तूर्ण-मदीक्षय-1|| अष्टमाध्य. त्पञ्चशतानि चौरान ॥ विहृत्य पृथव्यां सुचिरं क्रमाच, बभूव निवाणपुराधिवासी ॥ ६८॥ इत्यक्तः सम्प्रदायः. यनम् (८) ॥१९६॥ साम्प्रतं सूत्रं प्रस्तूयते, तच्चेदं गाथा. १ मूलम्-अधुवे असासयंमि, संसारम्मि उ दुक्खपउराए । किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा ॥१॥ व्याख्या-कपिलो हि भगवान् खयं बुद्धश्चौरप्रतिबोधार्थ प्रथमममुं ध्रुवं जगौ। ध्रुवकलक्षणञ्चेदं-"ज गिजइट पुवं चिअ, पुणो पुणो सबकवबंधेसु ॥ धुवयंति तमिह तिविहं, छप्पाय चउप्पयं दुपयं ॥१॥ति" अत्र 'अधुवेत्ति' ध्रुव एकास्पदप्रतिबद्धः स्थिर इत्यर्थः, न तथा अध्रुवस्तस्मिन् संसार इति सम्बन्धः। भ्रमन्ति यत्र सर्वस्थानेषु जन्तवः यदुक्तं-"रङ्गभूमिन सा काचि-च्छुद्धा जगति विद्यते ॥ विचित्रैः कर्मनेपथ्य-यंत्र जीवन नाटितम् ॥१॥” तथा अशाश्वते कालतोप्यनित्ये, अशाश्वतं हि सर्वमिदं राज्यादि, यदुक्तं-"चलं राज्यैश्वर्य धनकनकसारः परिजनो, नृपाद्वा वाल्लभ्यं चलममरसौख्यं च विपुलं ॥ चलं रूपारोग्यं बलमिह चलं जीवितमिदं, जनो दृष्टो यो वै जनयति सुखं ॥१९६॥ सोपि हि चलः ॥१॥” संसारे भवे प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा, प्राकृतत्वाच व्यत्यये 'दुक्खपउराएत्ति' किमित्ति प्रश्ने, नामेति वाक्यालङ्कारे, भवेत्तत् कमव कर्मकमनुष्ठानं ? येन कर्मणा हेतुभूतेन
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy