SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ARRASSHRESS कार्य, कोव्यापि न हि निष्ठितम् ! ॥५२॥ तन्निशम्य नृपस्तुष्टो-वादीन्मुञ्च व्रतं द्रुतम् ॥ ददामि कोटीमपि ते, कपिलच रितम् . मुंव भोगान् यथासुखम् ! ॥५३॥ मुनिः स्माह कृतं द्रव्य-रसारैर्निस्पृहस्य मे ॥ जातो निर्ग्रन्थ एवाह, धर्मलाभोऽस्तु |५२-६६ भूपते ! ॥ ५४ ॥ इत्युक्त्वा भूभुजोऽभ्यर्णा-निर्गयोग्रं तपश्चरन् ॥ विचरन् भुवि षण्मास्या-केवलज्ञानमाप सः॥५५॥ इतश्च योजनान्यष्टा-दश सर्वत्र विस्तृता ॥ अटव्येकाऽभवद्राज-गृहाभिधपुराध्वनि ॥५६॥ तत्र चेत्कटदासाख्या-श्चौराः पञ्चशतीमिताः॥ बलभद्रादयोऽभूवन् , पाताले पन्नगा इव ॥ ५७ ॥ विज्ञाय प्रतिबोधाहा-स्तांश्च विज्ञानचक्षुषा ॥ तेषामुपकृति कर्तु, तत्रारण्ये ययौ यतिः ॥ ५८॥ तमायान्तं द्रुमारूढो-पश्यदेको मलिम्लुचः॥ | आयाति श्रमणः कोपी-त्यन्येषाञ्च न्यवेदयत् ॥ ५९॥ अस्मानवगणय्यैव, समेत्ययमिति क्रुधा ॥ गृहीत्वा ते मुनि निन्यु-रुपसेनापतिं द्रुतम् ॥ ६॥ ऊचे सेनापतिः क्रीडां, कुर्मोऽनेनेति चिन्तयन् ॥ साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ॥ ६१॥ वाद्यं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते ॥ तन्नृत्यं स्यात्कथं ? कार्य, न हि स्यात्कारणं विना ॥ ६२ ॥ वादितेष्यथ तालेषु, चौराणां पञ्चभिः शतैः ॥ ध्रुवकानुचकैर्गाय-ननत कपिलो मुनिः ॥६३॥5 तद्यथा-"अधुवे असासयंमि, संसारंमि उ दुक्खपउराए ॥ किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेजा ला॥ ६४ ॥ प्रतिध्रुवमिमं गायन , ध्रुवं कपिलकेवली ॥ जगौ सूरीन् ध्रुवान् शान्त-रसपीयूषसागरान् ॥६५॥ एतद ध्ययनं जज्ञे, तैरेव ध्रुवकैधुवम् ॥ शास्त्रत्वं प्रतिपद्यन्ते, वचांस्यपि हि तादृशाम् ॥ ६६ ॥ तेषु चाद्यं ध्रुवं श्रुत्वा, १
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy