________________
-१
उत्तराध्ययन | यत ॥ ३७ ॥ राज्ञा पृष्टश्च वृत्तान्तं, सर्व सत्यं जगौ निजम् ॥ तच्छुत्वेत्यभ्यधाद्भूपः, कृपारसमहोदधिः ॥ ३८॥||3अष्टमाध्य:
यन्मार्गयसि तत्तुभ्यं, ददामि वद कामितम् ॥ खामिन् विचार्य याचिष्ये, प्रोवाचेति ततो द्विजः ॥ ३९ ॥ सोऽथायनम् (८) ॥१९५॥ राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे ॥ दध्यौ वस्त्रादिकं भावि, न हि माषद्वयेन मे ॥४०॥ तत्सुवर्णशतं याचे,
कपिलच
रितम् . यद्वा तेनापि नो भवेत् ॥ गृहयानादि तनिष्क-सहस्रं प्रार्थये नृपात् ! ॥ ४१॥ यद्वा तेनापि नापत्य-विवाहादि
३८-५१ भविष्यति ॥ तलक्षं प्रार्थये दातुः, सत्त्वे किं स्तोकयाञ्चया ॥४२॥ उद्धारो बन्धुदीनादे-लक्षेणापि न सम्भवी ॥ सम्पदां च फलं बन्धु-दीनादीनामुपक्रिया ॥४३॥ कोटि कोटिशतं कोटि-सहस्रं वा तदर्थये ॥ तस्येति ध्यायतः पुण्य-वशादियमभून्मतिः॥४४॥ मापद्वितयमूलस्या-प्यहो लोभमहीरुहः॥ विस्फूर्जितं यत्कोटीनां, लाभेऽप्युच्चैः प्रवर्धते !॥४५॥ लोभः खल्पोऽपि लाभेना-ऽम्भोजनालमिवाम्भसा ॥ वृद्धिं यातीत्यलं तेन, सन्तोषसुखदस्युना ॥ ४६॥ विदेशं मातृनिर्देशा-द्विद्यार्थमहमागतः ॥ सापि नोपार्जिता किन्तु, व्यसनं महदर्जितम् ! ॥४७॥ मातुगुंरोश्च वाक्यानि, कुलाचारं च लुम्पता ॥ मया विषयगृद्धेन, कर्मानहमिदं कृतम् ! ॥४८॥ विषवद्विषमोदक
॥१९५॥ विषयैस्तदलं मम ॥ ध्यायन्नित्यादिसंवेगा-जातिस्मृतिमवाप सः ॥ ४९ ॥ खयंबुद्धः खयं कृत्वा, लोचं मूर्धनि शुद्धधीः ॥ देवतादत्तलिङ्गो द्राग्, राज्ञोऽभ्यणे जगाम सः॥ ५० ॥ विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः॥ निजां मनोरथश्रेणी, निवेद्येत्यवदन्मुनिः॥५१॥ यथा लाभस्तथा लोभो, लाभालोभः प्रवर्धते ॥ माषद्वयाश्रितं