________________
दास्येका तरुणी भोज्यं, शोभनं पर्यवेषयत् ॥ २३ ॥ तस्य विद्याभिरात्मानं, भोज्यैरङ्गञ्च पुष्णतः ॥ उदभूद्यौवनं दाक्ष्या-कुरोज्जीवनजीवनम् ॥ २४ ॥ हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत || यौवनं हि विकाराणां, सर्वेषामादिकारणम् ॥ २५ ॥ तया च रक्तया साकं, कपिलोऽरमताऽनिशम् । तदेकचित्ता तञ्चैव-मूचे दास्यन्यदा रहः ॥ २६ ॥ त्वमेव मे प्रियः किन्तु, निःखोऽसीत्यपरं नरम् ॥ सेवे वस्त्रादिहेतोश्चे-न ते कोपः प्रजायते ॥ २७ ॥ अन्यमन्यत निर्मन्यु- स्तत्रार्थे कपिलोऽपि ताम् ॥ तस्यां पुर्याञ्चान्यदाऽऽसी - दासीनामुत्सवो महान् ॥ २८ ॥ तदा च प्रेक्ष्य तां दासी-मुद्विग्नां कपिलो द्विजः ॥ कुतस्तवारतिरिति, पप्रच्छ स्नेहमोहितः ॥ २९ ॥ साऽवादीदद्य दासीना-मुत्सवः समुपस्थितः ॥ न च मे पत्रपुष्पादे - मूल्यं किञ्चन विद्यते ! ॥ ३० ॥ तद्विना तु सखीमध्ये, लभि| प्येऽहं विगोपनाम् ॥ सश्रियो हि स्त्रियो निःखां, हीलयन्ति सखीमपि ॥ ३१ ॥ तच्छ्रुत्वा कपिलोप्यन्त - रधृताऽधृतिमुच्चकैः ॥ याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ॥ ३२ ॥ ततस्तमवदद्दासी, सुन्दर ! त्वं विषीद मा ॥ अत्रास्ति श्रेष्ठिषु श्रेष्ठो, धनाख्यो धनदोपमः ॥ ३३ ॥ यस्तं प्रबोधयेत्सुतं स तस्मै स्वर्णमाषकौ ॥ ददातीति निशा - शेषे, याहि त्वं तस्य मन्दिरे ॥ ३४ ॥ कल्पकाले च कल्याणिन् कान्तैः कल्याणभाषितैः ॥ प्रबोधयेस्तं राजीव - | मिवार्कः कोमलैः करैः ॥ ३५ ॥ इत्युक्त्वा कश्चिदन्यः प्राग् मा यासीदिति शङ्कया ॥ औत्सुक्याज्ञातकाला सा, | निशीथे प्रजिघाय तम् ॥ ३६ ॥ स च राजनरैश्चौर, इति बद्धः पथि व्रजन् ॥ प्रसेनजिन्महीजानेः पुरः प्रातरनी
१२
දී
९
कपिलचरितम् - २३-३६