________________
स्तत्र, स्वयं संस्थितयोनृपः ॥ उत्तीर्य धीसखसखैः, प्रविशत्वापि कानने ॥९॥ वार्यमाणोप्यमात्येन, तत्र चूततरोस्तले ॥ निषद्य पक्वपतिता-न्यस्पृशत्तत्फलानि सः॥१०॥ तानि चादाय जिघ्रन्तं, मंत्रीत्यूचे महीधवम् ॥ अपथ्याहारतो जन्तु-विनश्यति विषादिव ॥ ११॥ तद्दर्शनं स्पर्शनञ्चा-घ्राणश्चैषां न तेऽर्हति ॥ स्त्रीणामिवैषां स्प
दौ, मनःस्थैर्य हि नो भवेत् ॥ १२॥ स्थैर्याभावे च भोगोऽपि, स्यादेषां जीवितापहः ॥ तत्किम्पाकफलानीव, त्याज्यान्येतान्यपि प्रभो!॥ १३॥ तेनेत्युक्तोऽपि को दोषः ?, स्यादेभिरिति चिन्तयन् ॥ बुभुजे तानि भूपो हि, दुस्त्यजा रसगृद्धता ! ॥ १४ ॥ सुप्तसिंह इव दण्डघट्टना-दुत्थितो लघु ततः फलाशनात् ॥ आमयः स नृपतिं । व्यनाशय-न्न ह्यपथ्यनिघसः शुभावहः ॥ १९ ॥ इत्यपथ्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थः॥ ११॥ एवं दृष्टान्तद्वयमभिधाय दाान्तिकयोजनामाहमूलम्-एवं माणुस्सगा कामा, देवकामाणमंतिए।सहस्सगुणिआ भुजो, आउं कामा य दिविआ॥१२॥
व्याख्या-एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः कामा विषया देवकामानामन्तिके समीपे | किमित्येवमत आह-सहस्रगुणिताः सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति सबन्धः, भूयो बहून् वारान् मनुष्यायुःकामापेक्षया इति शेषः, आयुर्जीवितं कामाश्च शब्दादयो दिविभवा दिव्यास्त एव दिव्यका अनेन चैते
१ मंत्रिसहितः ॥
उ. ३२