SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सप्तमाध्ययनम् (७) ॥१८६॥ ततोऽसौ द्रव्यनकुल-स्थापनस्थानमागतः ॥ नापश्यत्तत्र तमपि, धूर्तधाम्नीव सूनृतम् ॥ १०॥ कृच्छ्रालब्धे ततस्त- स्मिन् , धने नष्टे स निर्धनः ॥ प्राप्तप्रणष्टनयन, इवोच्चैर्दुःखमासदत् ॥ ११ ॥ ततः स दुःखातिशयाद्विमूढ- मना निजं धाम जगाम निःखः॥ अल्पस्य हेतोबहुहारितं खं, निनिन्द चाऽऽपत्तटिनीनिमग्नः ॥१२॥ इति काकिणीदृष्टान्तः॥ 8 तथा 'अपत्थंति' अपथ्यमाम्रफलं भुक्त्वा राजा राज्यं नृपत्वं तुरवधारणे भिन्नक्रमश्च ततो हारयेदेव, सम्भव त्येव हि तस्यापथ्यभोजिनो राज्यहारणमित्यक्षरार्थः, भावार्थस्तु सम्प्रदायादवसेयः, स चायम्| तथा हि पार्थिवः कोऽपि, सहकारफलप्रियः॥बहनि बजे तानि, रसनारसलोलुपः॥१॥ तेभ्योऽजीर्णमभूत्तस, ततो जज्ञे विसूचिका ॥ अजीर्ण खलु सर्वेषां, रोगाणामादिकारणम् ॥ २॥ ततस्तं विविधोपायै-रचिकित्संश्चिकित्सकाः, ॥ नीरोगत्वे च जाते ते, प्रोचुरेवं महीपतिम् ॥३॥रोगोयमधुनास्माभिः, शमितोपि कथञ्चन ॥ पुनथूतफलाखादे, भावी मृत्युप्रदो द्रुतम् ॥४॥ तैरित्युक्तो नृपो दध्यौ, सत्सु माकन्दशाखिषु ॥ नाहं शक्ष्यामि हातुं तत्-फलानि रसलम्पटः॥५॥ ध्यात्वेत्यच्छेदयत्सर्वा-न्माकन्दान् विषये निजे ॥ आत्महेतोर्विमूढा हि, बहूना- मुपघातकाः!॥६॥ अन्यदा प्राभृतायातौ, द्वावश्वौ वक्रशिक्षितौ ॥ आरुह्य भूपसचिवौ, वाहकेल्यांप्रजग्मतुः ॥७॥ वलगाकर्षणतस्तुण, चलन्तौ तौ च वाजिनौ ॥ अरण्यं निन्यतर्देश-मुलंध्य नृपमंत्रिणौ ॥८॥ तयोश्च श्रान्तयो ॥१८६ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy