SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ णक्खत्ता ॥ निरया अणंत विअणा, पणट्ठसद्दाइविसया य ॥ १॥ इति सूत्रार्थः ॥ १०॥ सम्प्रति काकिण्याम्रदृष्टान्तद्वयमाह__ मूलम्-जहा कागणिए हेडं, सहस्सं हारए नरो॥अपत्थं अंबगंभुच्चा, रायारजंतु हारए ॥ ११ ॥ | व्याख्या-यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'उंति' हेतोः कारणात्सहनं दश|शतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासौ सम्प्रदायः___ तथा हि दुर्गतः कोऽपि, भ्रामं भ्रामं महीतले ॥ उपायैर्विविधैर्निष्क-सहस्रं समुपार्जयत् ॥ १॥ ववले सह सार्थेन, तदादाय गृहं प्रति ॥ जन्मभूमिर्जन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ॥ २॥ विधाय काकिणीरेक-रूपकस्य । स चाध्वनि ॥ एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ॥ ३ ॥ अन्यदा काकिणीमेकां, विस्मार्य क्वापि सोऽचलत् ॥ दूरंगतश्चतां स्मृत्वा, चेतसीति व्यचिन्तयत् ॥ ४ ॥ काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे ॥ इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् ॥ ५॥ तदेककाकिणीतो-रन्यरूपकभेदनम् ॥ प्रातर्भावीति तामेव, र व्याघुट्य द्रुतमानये ॥ ६ ॥ ध्यात्वेति कापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् ॥ न्यवर्तिष्ट विमूढा हि, खल्पार्थ भूरि-2 हारिणः!॥७॥ गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् ॥ तस्मिन् गते तु तं हृत्वा, ततस्तूर्ण स नष्टवान् ॥८॥ सोऽथ तद्विस्मृतिस्थान-मवाप्तो दुःस्थपूरुषः ॥ तत्रागतेन केनापि, हृतां न प्राप काकिणीम् ॥९॥ 4596555*****
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy