SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१८४॥ विहलेक्षणः॥ हतोऽस्मत्खामिना दीनः, स मेषो विखरं रसन् ! ॥ १७॥ तां दशां तस्य दृष्ट्वाहं, न पयः पातम- सप्तमाध्य. त्सहे ॥ भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिताः!॥ १८॥ धेनुर्जगी सुत ! तदैव मया तवोक्त-मूर्णायुपोषण यनम् (७) मिहातुरदानदेश्यम् ॥ तत्तस्य दुःखमपहाय धृतिं विधाय, मां प्रश्रुतामनुगृहाण गृहाण दुग्धम् ॥ १९ ॥ इत्युरभ्र || दृष्टान्त इति सूत्रार्थः ॥ ३॥ एवं दृष्टान्तमुक्त्वा तमेवानुवदन् दार्टान्तिकयोजनामाहमूलम्-जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिट्टे, ईहइ नरयाउअं ॥४॥ | व्याख्या-यथा येन प्रकारेण खलु निश्चये स इति पूर्वोक्तखरूप उरभ्र आदेशाय प्राघूर्णकार्थे समीहितोऽसावादेशाय भावीति कल्पितः सन् आदेशं परिकांक्षतीत्यनुवर्तते, एवमनेनैव न्यायेन बालो मूढः, अधर्मः पापमिष्टो । यस्थासौ अधर्मेष्टः, यद्वा अतिशयेनाधर्मोऽधर्मिष्ठः, ईहते वाञ्छति तदनुकूलाचरणेन नरकायुष्कं नरकजीवितमिति सूत्रार्थः॥ ४ ॥ उक्तमेवार्थ प्रपञ्चयन् सूत्रत्रयमाहमूलम्-हिंसे बाले मुसावाई, अद्धाणमि विलोवए। अन्न दत्तहरे तेणे, माई कन्नु हरे सढो ॥५॥॥१८४ ॥ इत्थीविसयगिद्धे अ, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परं दमे ॥६॥ अयकक्करभोई अ, तुंदिल्ले चिअलोहिए । आउअं नरए कंखे, जहा एसंव एलए ॥७॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy