SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १८३ ॥ मूलम् - तओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ॥ २ ॥ व्याख्या - तत इत्योदनादिभोजनात्स इत्युरभ्रः, पुष्ट उपचितमांसतया पुष्टिमान्, परिवृढः समर्थः, जातमेदा उपचितचतुर्थधातुः, अत एव महोदरो बृहज्जठरः, प्रीणितस्तर्पितो यथाकालमुपढौकिताहारादिभिरेव, विपुले विशाले | देहे सति आदेशं परिकांक्षतीव परिकांक्षति । इह च उरभ्रार्भकस्य प्राघूर्णकाभिकांक्षाभावेऽपि यदेवमुक्तं तदादेशयोग्योऽसौ जात इति जनैरुच्यमानत्वात् तद्योग्यश्च तमिच्छतीत्युपचारादुच्यते, यथा हि बराह कनी वरमनिच्छन्त्यपि तमिच्छतीत्युच्यते इति सूत्रार्थः ॥ २ ॥ ततश्च ܕ मूलम् -- जाव न एइ आएसे, ताव जीवइ से दुही । अह पत्तंमि आपसे, सीसं छित्तूण भुजइ ॥३॥ व्याख्या - यावन्नेति न समायाति आदेशोऽतिथिस्तावज्जीवति प्राणान् धारयति स उरभ्रो दुःखी, वध्यमण्डनमिवास्यौदनादेरदनस्य दानं । अहेत्यादि - अथानन्तरं प्राप्ते आगते आदेशे शिरो मस्तकं छित्वा द्विधा विधाय भुज्यते तेनैव खामिना प्राघूर्णकयुक्तेनेति शेषः । अत्र चायं सम्प्रादायः तथा हि नगरे क्वापि, गृहस्थः कोऽपि निष्क्रियः ॥ उरभ्रबालकं कञ्चित्, पुपोषाऽतिथिहेतवे ॥ १ ॥ मुग्धत्वमञ्जुलाकारं, कृतकर्णावचूलकम् ॥ त्रपिताङ्गं हरिद्रादि - रागालङ्कृतभूघनम् ॥ २ ॥ तञ्चातिपीनवपुषं गृहा सप्तमाध्य यनम् (७) ॥ १८३ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy