________________
1962
षष्ठमध्ययनम् (६)
उत्तराध्ययन मण्डी शिखी वापि. मुच्यते नात्र संशयः॥१॥ तेषां हि ज्ञानमेव मुक्तिकारणं, न चैतचारु, न हि रोगिणामप्यो
षधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तर्हि भावरोगेभ्यो ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपञ्चा॥१७९॥
झोपलक्षितक्रियां विना कथं मुक्तिरिति ? ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव आत्मानं खस्थय-1 जन्तीति ॥९॥ तथा चाह
मूलम्-भणंता अकरिता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ॥१०॥ | व्याख्या-भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति ब्रुवन्तः, अकुर्वन्तश्च मुक्त्युपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञाभ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्यते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः । वाग्वीर्य वचनशक्तिर्वाचालतेति यावत् , तदेवानुष्ठानशून्यं वाग्वीर्यमानं तेन समाश्वासयन्ति, ज्ञानादेव वयं मुक्तिं यास्याम इति खस्थयन्त्यात्मानमिति सूत्रद्वयार्थः॥१०॥न च तद्वाग्वीय त्राणाय स्यादित्याहमूलम्-ण चित्ता तायए भासा,कओ विजाणुसासणं। विसण्णा पावकम्मेहि, बाला पंडिअमाणिणो॥११॥ ___ व्याख्या-न नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमंत्रौषधीनां प्रभाव इति मंत्राद्यात्मिका भाषा त्राणाय भाविनीत्याशङ्कापोहायाह-कुतो विद्याया विचित्रमंत्रात्मिकाया अनुशासनं शिक्षणं विद्यानुशासनं त्रायते पापान कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठानवैय
॥१७९॥