________________
कीदृशः सन्नित्याह-भयं च भीतिरं च द्वेषो भयवैरं तस्मादुपरतो निवृत्तः सन्निति सूत्रार्थः ॥ ७ ॥ एवं हिंसाश्रवनिरोधमुक्त्वा शेषानवनिरोधमाहमूलम्-आदाणं नरयं दिस्स, नायइज तणामवि । दोगुंछी अप्पणो पाए,दिण्णं भुजिज भोअणं ॥८॥
व्याख्या-आदीयते इत्यादानं, धनधान्यादि,नरकहेतुत्वान्नरकं दृष्ट्वावधार्य नाददीत न गृह्णीयात्तृणमपि, आस्तां | हिरण्यादि। कथं तर्हि जीवनमित्याह-'दोगुंछित्ति' जुगुप्सते आत्मानं आहारं विना धर्मधुराधरणाक्षममित्येवं शीलो
जुगुप्सी, न तु रसादिलम्पटः, आत्मनः सम्बन्धिनि पात्रे, न तु गृहस्थपात्रे, तत्र भुानस्य पश्चात्कर्मादिदोषसम्भवात् , दत्तं गृहस्थैरिति शेषः, भुजीत भोजनमाहारं। अनेन परिग्रहाश्रवपरिहार उक्तः, तदेवं तन्मध्यपतितस्तद्हणेन गृह्यते इति न्यायान्मृषावादादत्तादानमैथुनलक्षणाश्रवत्रयनिरोध उक्त एवेति सूत्रार्थः ॥८॥ एवं पञ्चाश्रवविरम-15 णात्मके संयमे प्रोक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहमूलम्-इहमेगे उ मण्णंति, अप्पच्चक्खाय पावगं । आयरिअं विदित्ता णं, सबदुक्खा विमुच्चइ ॥९॥
व्याख्या-इह जगति एके केचित्परतीर्थिकाः, तुः पुनरर्थे, मन्यन्ते अभ्युपगच्छन्ति उपलक्षणत्वात्प्ररूपयन्ति च, यथा अप्रत्याख्याय अनिवार्य पातकं प्राणातिपातादि 'आयरिअंति' आचारिक निजनिजाचारभवमनुष्ठानं तदेव विदित्वा यथावदवबुध्य सर्वदुःखात् शारीरमानसाद्विमुच्यते, यदाहुः-“पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः ॥ जटी
SARROSSOSLASHISHALA