________________
उत्तराध्ययन
॥१७८॥
|. व्याख्या-स्थावरं गृहारामादि, जङ्गमं पत्यादि, 'चेवत्ति' समुच्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, षष्ठमध्यएतानि कर्मभिः पच्यमानस्य जीवस्य नालं, न प्रभूणि दुःखाद्विमोचने इति सूत्रार्थः ॥ ६॥ ततश्च
यनम् (६) मूलम्-अज्झत्थं सबओ सवं,दिस्स पाणे पिआयए । न हणे पाणिणो पाणे,भयवेराओ उवरए ॥७॥
व्याख्या-'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्म.मनस्तत्र तिष्ठतीति अध्यात्मस्थं, तचेह प्रस्तावात्सु. खादि सर्वत इष्टसंयोगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः, सर्व सकलं 'दिस्सत्ति' दृष्ट्वा प्रियादिखरूपेणावधार्य, चस्स गम्यमानत्वात्प्राणांश्च जीवान् “पिआयएत्ति' प्रिय आत्मा येषां ते तथा तान् , बहुहिरण्यकोटिमूल्येनाऽभयकुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् प्राणिनः प्राणान् इन्द्रियादीन् , प्राणिन इत्यत्र जातित्वादेकवचनं
१ यथा राजगृहे सभास्थितेन श्रेणिकनृपेण प्रोक्तं, सम्प्रति नगरे किं वस्तु सुलभं स्वादु चास्ति ? क्षत्रियाः प्रोचुर्मासं समर्घ खादु चास्ति । तदा अभयकुमारेण चिन्तितं, एते निर्दयाः ! यथा पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्रौ सर्वक्षत्रियगृहेषु पृथक् पृथक् । गत्वा अभय एवमवादीत् । भो क्षत्रियाः ! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति ! यदि मनुष्यसत्कं कालेयमांसं टंकद्वयमितं दीयते तदा स|| जीवति नान्यथेति वैद्यैरुक्तमस्ति ! ततो यूयं राज्ञो ग्रासजीविनो भवद्भिरेवैतत्कार्य कर्त्तव्यं ! । तदा एकेनोक्तं दीनारसहस्रं गृहाण परं मां मुश्च. ॥१७८॥ अन्यत्र गच्छ ! अभयेन तद्गृहीतम् । एवं रात्रौ प्रतिगृहं परिभ्रम्य तैर्दत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धनं क्षत्रियेभ्यो | दर्शितं, प्रोक्तञ्च । अहो ! गतदिने यूयमेवमवदत! यन्मांसं सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांसं मया न प्राप्तं!। ततो लज्जिता अभयेन हकिता मांसभक्षणनियमं प्रापिताश्च । अत्रार्थे श्लोकः-"स्वमांसं दुर्लभं लोके, लक्षणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम्"।