SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ॥ १८ ॥ ध्यात्वेत्यूचे सिद्धविद्यः, किमु विद्यां ददामि ते ॥ विद्याभिमंत्रितं कुम्भ-मथवेति निगद्यताम् ॥ २० ॥ भोगाभोगोत्सुकः सोथ, विद्यासाधनभीरुकः ॥ विद्याधिवासितं कुम्भ-मेव देहीत्युवाच तम् ॥ २०॥ विद्यासिद्ध-| स्ततस्तस्मै, सद्यस्तं कलशं ददौ ॥ दक्षः कक्षीकृते ह्यर्थे, विलम्ब नावलम्बते ॥२१॥ दुःस्थमोपि तं कुम्भ-मादायामोदमेदुरः ॥ ययौ तूर्णं निजग्राम-मिति दध्यौ च चेतसि ॥२२॥ देशान्तरप्राप्तया किं, पीनयापि तया श्रिया ॥ यां विद्विषो न पश्यन्ति, या च मित्रने भुज्यते ॥ २३॥ इत्यसो घटमाहात्म्यात् , कृत्वा वेश्मादि कामितं ॥ खच्छन्दं बुभुजे भोगान् , बन्धुमित्रादिभिः समम् ॥ २४ ॥ खतः सिद्धेषु भोगेषु, किमेभिरिति बुद्धयः ॥ तदा कृष्यादिकर्माणि, मुमुचुस्तस्य बन्धवः ॥ २५॥ धेन्वादीनां पशूनाञ्च, रक्षां चक्रुर्न ते जडाः ॥ नश्यन्ति स्म ततस्तेपि, तिष्ठेद्वा किमरक्षितम् ? ॥ २६ ॥ सुखीकृतोऽमुना बन्धु-युक्तोऽहमिति सम्मदात् ॥ पीतासवोऽन्यदा स्कन्धा-हितकुम्भो ननत सः॥ २७ ॥ उन्मत्तस्य करात्तस्य, विच्युतः कलशस्ततः ॥ सद्योऽभूच्छतधा भाग्य-हीनस्येव मनोरथः॥ २८ ॥ कुम्भप्रभावप्रभवं, भवनं विभवादि च.॥ ततो गन्धर्वनगर-मिव तूर्णं तिरोदधे ॥ २९ ॥ कुम्भोत्थया प्राच्यया च, सम्पदा रहिता भृशम् ॥ ततस्तेऽन्वभवहुःखं, सर्वेऽन्यप्रेष्यतादिभिः ॥ ३०॥ अथ प्रागेव तां विद्यामग्रहीष्यत्स चेत्स्वयम् ॥ एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ॥ ३१॥ विद्यां विना तु कलशं, तादृशं कर्तुमक्षमः ॥ नित्यं दौर्गत्यसाङ्गत्या-दत्यन्तं व्याकुलोऽभवत् ॥ ३२॥ यथा प्रमादादनुपात्तविद्यः, स मन्दधीदुःखमिहेव
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy