SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन गृहं प्रति ॥ न्यवर्त्तिष्ट विनालाभ-मुद्यमो हि श्लथो भवेत् ॥४॥ स चान्यदा कचिदामे, निशि वासार्थमागतः ॥ षष्ठमध्य तस्थौ देवकुले स्थाना-वाप्तिस्तत्रैव तादृशाम् ॥५॥ तत्र तत्रस्थिते पश्य-त्येव देवकुलात्ततः ॥ विद्यासिद्धःयनम् (६) ॥१७६॥ कुम्भपाणिः, पुरुषः कोऽपि निर्ययौ ॥६॥ सोऽपि तं कुम्भमभ्या -वादीदतिमनोरमम् ॥ कुरु वासगृहं शय्यासनभार्यादिसंयुतम् ॥ ७॥ तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले ॥ तत्र स्थित्वाऽभुक्त भोगान् , सोऽङ्गनाभिः सहाद्भुतान् ॥८॥ सञ्जहार प्रभाते च, तत्सर्वमपि सत्वरम् ॥ तत्वरूपं तदखिलं, दुःस्थमर्यो ददर्श || सः ॥९॥ दध्यौ चैवं निष्फलेन, किमायासेन मेऽमुना॥ एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ॥ १० ॥ ध्यात्वे-18|| ति सेवनं तस्य, कुर्वन् विनयपूर्वकम् ॥ स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् ॥ ११ ॥ ततः सिद्धपुमा-1 कानूचे, ब्रूहि किं ते समीहितम् ? ॥ विना समीहां सेवा हि, न केनापि विधीयते ॥ १२ ॥ स स्माहाहं जन्मतोऽपि,IPI दारिद्यणास्मि विद्रुतः॥न चाप्नोमि धनं किञ्चित् , प्रयत्नैर्विविधैरपि ॥१३॥ दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले ॥ स्निग्धं मित्रमिवोपान्तं, न तु तन्मे विमुञ्चति ॥ १४ ॥ त्वाञ्चोपकारिणं प्रेक्ष्य, हृद्यविद्यासुधाम्बुदम् ॥ दारिद्यग्रीष्मसन्ताप-समुत्तप्तः श्रितोस्म्यहम् ॥१५॥ तत् प्रसद्य महाभाग !, तथा कुरु यथा मम ॥ त्वद्वत्सुखोपभोगः स्या-त्सन्तो ह्याश्रितवत्सलाः ॥ १६॥ तच्छुत्वा ध्यातवान् सिद्ध-पुमानेवमहो ! अयम् ॥ दुरवस्थापराभूतो, जायते भृशमातुरः ॥ १७॥ व्रतं सत्पुरुषाणाच, दीनादीनामुपक्रिया ॥ तदस्योपकृतिं कृत्वा, करोमि सफलं जनुः ॥१७६॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy