________________
॥ अथ षष्ठाध्ययनम् ॥
॥ अर्हन् ॥ उक्तं पञ्चमाध्ययनमथक्षुल्ल निर्ग्रन्थीयाख्यं षष्ठमारभ्यते, अस्य चार्य सम्बन्धोऽनन्तराध्ययने मरणविभक्तिरुक्ता तत्र चान्ते पण्डितमरणमुक्तं तच्च विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्स्वरूपमनेनोच्यते | इत्यनेन सम्बन्धेनायातस्यास्यादौ नियुक्तिकारोक्तं पञ्चनिर्ग्रन्थस्वरूपं वृहट्टीकातो ज्ञेयमत्र तु सूत्रमेवानुत्रियते, तच्चेदंमूलम् -- जावंतविज्जा पुरिसा, सवे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंमि अनंत ॥ १ ॥
व्याख्या - यावन्तो यत्परिमाणाः, न विद्यते विद्या तत्वज्ञानात्मिका येषां ते अविद्याः, पुरुषा नराः सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते दुःखसम्भवाः । ईदृशः सन्तो लुप्यन्ते दारिद्यादिभिर्वाध्यन्ते, बहुशोऽनेकशः मूढा हिताहितविवेकं प्रत्यसमर्थाः, संसारे भवे अनन्तके अन्तरहिते, अनेन निर्ग्रन्थखरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयं । अत्र चायं कथानकसम्प्रदायस्तथाहि
एकः कोपि पुमान् दौःस्थ्यो- पद्रुतो भाग्यवर्जितः ॥ कृष्यादि कुर्वन्नपि नो, तत्फलं किञ्चिदासदत् ॥ १ ॥ ततो गृहाद्विनिर्गत्य, द्रविणोपार्जनाय सः ॥ उपायान् विविधान् कुर्वन् भूयो बभ्राम भूतले ॥ २ ॥ न तु किञ्चिदपि प्राप, धनमुद्यमवानपि ॥ अप्युद्यतैः श्रभिरिव, न श्रीः पुण्यं विनाप्यते ॥ ३ ॥ निष्फलभ्रमणेनाथ, निर्विण्णः स
5.444444+X