________________
मूलम्-संति एगेहिं भिक्खूहि, गारत्था संजमुत्तरा। गारत्थेहि अ सबेहिं, साहवो संजमुत्तरा॥२०॥ | व्याख्या-सन्ति विद्यन्ते एकेभ्यः कुप्रवचनभिक्षुभ्यः ‘गारत्थत्ति' सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेन | उत्तराः प्रधानाः संयमोत्तराः, कुतीर्थिकभिक्षवो हि जीवास्तिक्यादिरहिताः सर्वथाऽचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणः संयमोत्तरा न स्युः ? किञ्च अगारस्थेभ्यश्च सर्वेभ्य इति, अनुमतिवर्जसर्वोत्तमदेशविरतिं प्राप्तेभ्योऽपि साधवः संयमोत्तराः सम्पूर्णसंयमान्वितत्वात्तेषां । अत्र च वृद्धवादो यथा-कोपि श्राद्धः साधु पप्रच्छ, श्राद्धसाध्वोः किमन्तरमिति ? साधुरूचे मेरुसर्षपान्तरं । तदाकाकुलीभूतः पुनः पप्रच्छ, कुलिङ्गिश्राद्धयोः किमन्तरं ? मुनिः स्माह तदेव, ततः प्रसादमाससादेति । उक्तञ्च-“देसिक्कदेसविरया, समणाणं सावगा सुविहिआणं ॥ तेसिं परपासंडा, सइमं पि कलं न अग्छति ॥१॥" तदेवं भिक्षूणामपि तेषां चारित्राभावात् पण्डितमरणाभाव एवेति सूत्रार्थः ॥२०॥ ननु कुतीर्थिकभिक्षवोपि नानालिङ्गधरा एव, तत्कथं तेभ्यो गृहस्थाः संयोमत्तराः ? इति सन्देहापोहायाहमूलम्-चीराजिणं नगिणिणं, जडी संघाडि मुंडिणं। एआइं पिन ताइंति, दुःसीलं परिआगयं ॥२१॥ | व्याख्या-चीराणि च चीवराणि, अजिनं च मृगादिचर्म, चीराजिनं । 'नगिणिणंति' आपत्वान्नाग्न्यं, 'जडित्ति भावप्रधानत्वान्निर्देशस्य जटित्वं, संघाटी वस्त्रसंहतिजनिता कथेत्यर्थः, 'मुंडिणंति मुंडत्वं, एतान्यपि निजनिजप्रक्रि